________________
१६०
पार्श्वनाथचरितम्
जिणमयभावियसावियलक्खतिगं सत्तवीससहसजुयं । तुममिय चउविहतित्थं, अकासि भवजलहिबोहित्थं ॥ ११ ॥ अद्भुट्ठ सया चउदसपुव्वीणं चउगुणोहि नाणीणं । वाईण छस्सयाणुत्तरोववाईण ते दुगुणा ॥ १२ ॥ केवलिजिणाण दस विउलमइजिणाणं तु सत्त सड्ढाणि। वेउव्वीणेक्कारस, सयाणि तुह सुमुणि! परिवारो॥ १३ ॥ रायपसेणयपणमिय, विसाहरिक्खभवपंचकल्लाण!। वरिससयाऊ तित्तीसमुणिजुओ दिवसपुव्वण्हे ॥ १४॥ वाघारियपाणिय! मासिएण सावणसियअट्ठमीए तुमं । सम्मेयपव्वए जिणवल्लह सिवसुखपत्त! जय ॥ १५ ॥
इति पार्श्वनाथचरितम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org