________________
१९. पार्श्वनाथचरितम्
गुणमणिनिहिणो जस्सुवरि फणिफणा रक्खगा इव फुरंति । तं पासजिणं पणमिय, तस्सेव थुणामि चरियलवं ॥ १ ॥ पाणयकप्पे अच्छिय, वीसं अयरोवमे इहोइन्नो । वाणारसीए तं जिण!, कसिणचउत्थीए चित्तम्मि ॥ २ ॥ पोसासियदसमीए, कासवगुत्तो तुलम्मि रासिम्मि । वम्माससेणमणपिय!, पियंगुवन्नो समुप्पनो ॥ ३ ॥ वितिमिरतिनाणनयणो, नवहत्थपसत्थलक्खणसरीरो । वसिओऽसि तीसबरिसे, कुमरत्ते रज्जसुहविमुँहो ॥ ४ ॥ मुणिय नियनाण जावई कुपहमहणाय सयलज्ञणपुरओ । कमठं धरिसित्तु फुडं, होसि तुमं परमकारुणिओ ॥ ५ ॥ सिबियाए विसालाए, आसमपयवणअसोगतरुमूले । पोसे बहुलिक्कारसि, पुव्वण्हे अट्ठमतवेण ॥ ६॥ निवतिसयजुओ पढमे, वयंमि पव्वइय एगदूसेण । चुलसीइदिणे चउनाणसंजुओ विहरिओ तंसि ॥ ७ ॥ पव्वज्जा - बीयदीणे, कोयगडपुरम्मि पायसेण तुमं । पाराविंतस्स फुडं, जायं धन्नस्स धन्नत्तं॥ ८॥ अट्टमभत्तंते, पुव्वण्हे किण्हचित्तचउथीए ।
अह
उप्पन्नं धायइतरुतलम्मि तुह
केवलं नाणं ॥ ९॥
तो साहूण सहस्से, सोलसए साहुणीण अडतीसं । सम्मवयड्डाण सड्ढाण ॥ १० ॥
चउसट्ठिमेगलक्खं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org