________________
१५६
चरमवए जिट्ठासिय, चउदसि अवरहि तंसि निक्खंतो । सहसंबबणे छट्टेण लट्ठ - सव्वट्ठसिबियाए ॥ २४ ॥ सज्जो संजायचउत्थनाण तुह मंदिरे पुरे भमओ । बीयदिणे परमन्नं, पारणमासी सुमित्तघरे ॥ २५ ॥ वरिसे गयम्मि छद्वेण तुज्झ पोससियनवमिपुव्वण्हे । सहसंबवणे केवलमुप्पन्नं नंदिरुक्खतले ॥ २६ ॥ तक्खणखुभियाखिलसुरनिकायकयपढमसमवसरणठिओ । छत्तीसगुणधरे गणहरे य गणेऽकासि छत्तीसं ॥ २७॥ साहुसहस्सा बिसट्ठी चउसयहीणा य साहुणीणं ते । समणोवासग लक्खा, दुच्चिय' नवई सहस्सजुया ॥ २८ ॥ तिनवइ - सहस्स सहिया, लक्खा तिन्नेव देव! सड्ढीणं । चउदसपुव्वीण सयाणि अट्ठ वाईण तिगुणाणि ॥ २९ ॥ मणनाणिसहस चउरो, ते तिसयजुया य केवलिजिणाणं । ओहिन्नाणि सहस्सा, तिन्नि विउव्वीण ते दुगुणा ॥ ३० ॥ तु तिथे विग्घहरा, गरुडो जक्खो सुरो य कंदप्पो' । चउजामधम्मदेसग !, अमरिंदनरिंदविंदनय ! ॥ ३१ ॥ सव्वाउ वासलक्खं, पालिय खालिय समत्थकम्ममलं । मासियभत्तेण सएहिं, नवहिं साहूण परियरिओ ॥ ३२ ॥ बहुलाए तेरसीए, जिट्ठे सम्मेयपव्वए सामि ! | सासयसुक्खं मुक्खं गय! जिणवल्लह ! पयं देसु ॥ ३३ ॥ इति शान्तिनाथचरितम्
१. 'दुन्निय' इति ह० । ३. 'साहूहि' इति अ० ।
Jain Education International
शान्तिनाथचरितम्
२. 'निव्वाणी' इति ह० ।
For Private & Personal Use Only
www.jainelibrary.org