________________
१८. नेमिनाथचरितम्
मयनाहिं सरिसविलसिरदेहपहाकयदिसामुहविभूसं । नेमिजिणं पणमिय, चरियलवमिमस्सेव कित्तेमि ॥ १ ॥ तित्तीसयरे अवराइयम्मि आसित्तु इत्थ अवयरिओ । सोरियपुरम्मि कत्तियबहुल दुवालसि निसिम्मि तुमं ॥ २ ॥ गोयमगुत्ते जाओ, सावणसियपंचमीए संखंको । कण्णा सिम्मि सिवा - समुद्दविजयाण कुलकेऊ ॥ ३ ॥ दसधणुड्ढतणू ठिओ, तं कुमारभावेण तिन्नि वरिससए । रायसिरिं रायमई, च गाढपणयंपि अगणितो ॥ ४ ॥ अह वरिसदिन्नदाणो, लोगंतियबोहिओ य जीयंति । उत्तरकुरुसिबियाए, तं रायसहस्सपरियरिंओ ॥ ५ ॥ रेवयगिरिम्मि सह संबवणगयासोगतरुतले भयवं । छद्वेण विणिक्खंतो, सावणि सियछट्टि पुव्वण्हे ॥ ६ ॥ तक्खणमणनाणजुयस्स तुह भमंतस्स बारवइनयरे । वरदिन्नदिन्नपरमन्त्र - पारणं आसि बीयदिणे ॥ ७ ॥ अह चउपन्नदिणंते, आसोयअमावसाऍ पुव्वण्हे । वेडसतरुहिट्ठे अठ्ठमेण तुह केवलं जायं ॥ ८ ॥ तो समणाणऽट्ठारस, चालीसं संजईण य सहस्सा । एगूणसत्तरं लक्ख - मक्खयगुणड्ढ सड्ढाणं ॥ ९ ॥ छत्तीससह स्सजुयं, लक्खतिगं गुरुगुणड्ढि सड्डीणं । इय परमपयासंघो, संघो तुह चउविहो जाओ ॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org