________________
१७. शान्तिनाथचरितम्
अप्पडिहयधम्मचक्केण फारफुडफुरियनाणरयणेण । जेण सयलंपि भरहं, पसाहियं साहियं च इमं॥ १॥ तं पणमिय सोलसमं, तित्थयरं पंचमं च चक्कहरं। तस्सेव किंचि सुचरियकण-थुणणं किल करिस्सामि॥ २॥ इह भरहे रयणपुरे, राया तुममासि देव सिरिसेणो। तो इह कुरूसु मणुओ, सुयवसणविरागओ जाओ॥ ३॥ होउं सोहम्मसुरो, वेयड्डे तं अहेसि खयरिंदो। अमियगुण-अमियतेऊ, रहनेउरचक्कवालपुरे ॥ ४॥ छव्वीस दिणे आउं, जाणिय पव्वइय पाणयसुरढिं। बीसयरे भुंजिय जंबुदीवरमणिज्जविजयम्मि ॥ ५ ॥ पुरी' सुभाए अपराजिओत्ति तं हलहरो जिण! अहेसि। पडिवज्जिय पव्वजा, तो पत्तो अच्चुइंदत्तं ॥ ६॥ चविउमिह मंगलावइविजए तं रयणसंचयपुरम्मि। खेमंकरनिवइसुओ, अहेसि वज्जाउहो राया॥ ७॥ इंदथुय! चरिय चरणं, चिरमुप्पन्नोसि नवमगेविजे। अह जंबुद्दीवअट्ठम विजए पुंडरिगिणिपुरीए॥ ८॥ घणरहतित्थयरसुओ, मेहरहनिवो भवित्तु पिउपासे। पाविय चरणं संचिणिय तित्थयरचक्कहरलच्छिं॥ ९॥ उप्पन्नो परमाऊ, सव्वढे तदणु हत्थिनागपुरे । सिरिवीससेणपणइणि-अइरादेवीएँ कुच्छिंसि॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org