________________
१५. चित्रकूटीय पार्श्वचैत्य - प्रशस्तिः (कमलदलगर्भम्)
१. [ निर्व्वाणार्थी विधत्ते ] वरद सुरुचिरावस्थितस्थानगामिन्सर्व्वे [पी]२. [ह स्तव ते] निहतवृजिन हे मानवेन्द्रादिनम्य (1) संसारक्लेशदाह [ स्त्व] - ३. [य] च विनयिनां नश्यति श्रावकानां देव ध्यायामि चित्ते
तदहमृषि
४. [वर] त्वां सदा वच्मि वाचा [ ॥ ] -१ ॥ नन्दन्ति प्रोल्लसन्तः सततमपि हठ [क्षि]५. [प्तचि] तोत्थमल्लं प्रेक्ष्य त्वां पावन श्री भवनशमितसंमोहरोहत्कुत६. [र्का: । ] भूत्यै भक्तयाप्तपार्श्व समसमुदितयोनिभ्रमे मोहवाद्ध ७. [स्वा]मिन्पोतस्त्वमुद्यत्कुनयजलयुजि स्याः सदा विश्ववं (बं)धो (॥)२॥ ८. नवनं पार्श्वाय जिनवल्लभमुनिविरचितमिह इति नामांकं च[क्रे । ] ९. [स]त्सौभाग्यनिधे भवद्गुणकथां सख्या मिथः प्रस्तुतामुत्क्षिप्तैकत१०. संभ्रमरसादाकर्णयन्त्याः क्षणात् । गंडाभोगमलंकरोति विश (दं) ११. [स्वे]दांवु(बु)सेकादिव प्रोद्गच्छन्पुलकच्छलेन सुतनोः शृंगारकन्दांकु१२. [रः] ॥ १ ॥ पुरस्तादाकर्णप्रततधनुषं प्रेक्ष्य मृगयुं चलत्तारां चा [रु प्रि]१३. [य]सहचरी पाशपतितां (ताम्) । भयप्रेमाकूताकुल- तरलचक्षुर्मुहु१४. [र] हो कुरङ्गः सर्व्वागं जिगमिषति तिष्ठासति पुनः ॥ २ सद्वृत्त [र] - १५. [म्यप]दया मत्तमातङ्गगामिनी । दोषालकमुखी तन्वी तथा१६. [पि] रतये नृणां (णाम् ) ॥ ३ क्षीरनीरधिकल्लोल-लोललोचनया१७. नया । क्षा (ल) यित्वेव लोकानां स्थैर्यं धैर्यं च नीयते ॥ ८ ॥
इति पार्श्वचैत्यप्रशस्तिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org