________________
१४८
चित्रकूटीय वीरचैत्य-प्रशस्तिः
तत्त्वद्वेषविशेष एष यदसन्मार्गे प्रवृत्तिः सदा,
सेयं धर्मविरोधबोधविधुतिर्यत्सत्पथे साम्यधीः । तस्मात्सत्पथमुद्विभावयिषुभिः कृत्यं कृतं स्यादिति,
श्रीवीरास्पदमाप्तसम्मतमिदं ते कारयांचक्रिरे॥ ६७ ॥ तेने तेनेह कीर्तिः शशि[रुचि]रुचिराऽदारि दारिद्रमुद्रा,
चक्रे चक्रेश्वरत्वं स्ववशमुपचयं प्रापि पापप्रपञ्चः। सत्यङ्कारः सुरेन्द्रश्रियमुपदददे पत्रलाऽ लेखि मोक्षे,
कामं कल्याणभाजा विधिजिनसदनं कारितं येन भक्त्या ॥ ६८ ॥ इति सुजनसमाजैः साञ्जसैनंद्यमाना, द्विजवरनृपलोकैः सम्यगुत्साह्यमानाः। शिवपथरथरूपं साधयामासुरेते, जिनगृहमिदमेतत् कीर्तिकूटोत्कटश्रि॥ ६९॥ प्रारम्भादपि चात्र विस्तृतशिलासंघट्टपिष्टा इव,
क्लेशा नेशरमन्दवाद्यनिनदोद्विग्नेन भग्ना विपत् । भव्यानां शिखराग्रचञ्चल[चल]द्वातक्वणत्किङ्किणी
क्वाणेन ध्वजतर्जनीचलनतश्चागाद्विभीतेव भीः॥ ७० ।। अस्मिन्नस्मरवैरबन्धुरभवत्कल्याणकाद्युत्सव
प्रोद्भूतोद्धरधूपधूमविसरव्याजेन भव्याङ्गिनाम्। भक्ति[व्यक्ति?]विविक्तसत्कृतततिस्तोमावरुद्धान्तर___श्चित्तेभ्यश्चिरसञ्चिताशुभचयो नश्यन्निवालक्ष्यते॥ ७१ ॥ अत्रस्तत्र पवित्र भगवद्यात्रासु कालागुरु
प्रोत्सर्पच्चितभूमधूमपटलीमीलदृशेवाश्रिया। भक्त्या भव्यजनो मनोहरजनस्फाराक्षवक्त्रेक्षण
क्षिप्ताक्षो न कदापि कोऽपि कथमप्यालोकितुं शक्यते ।। ७२ ॥ प्रतिरविसंक्रान्ति ददौ पारुत्थद्वितयमिह जिनार्चार्थम्।
श्रीचित्रकूटपिण्ठामार्गादायान्नृवर्मनृपः॥ ७३ ॥ इह न खलु निषेधः कस्यचिद्वन्दनादौ, श्रुतविधिबहुमानी त्वत्र सर्वाधिकारी। त्रिचतुरजनदृष्ट्या चात्र चैत्यार्थवृद्धि-र्व्ययविनिमयरक्षा चैत्यकृत्यादि कार्यम्॥ ७४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org