________________
१४६
चित्रकूटीय वीरचैत्य-प्रशस्तिः
दिक्कान्ताकर्णपूरप्रणयपरिचितान्वर्णन..."सान्,
प्रोद्दामानन्दमन्दं गुणिजनमनिशं कुर्वतः सर्वतोऽपि। यस्तस्य स्फूर्जदूर्जस्वलसकलगुणान्वक्तुमीहेत वाचा, __सर्वाकाशप्रदेशानपि विशकलितान् सोऽर्हति द्रष्टमक्ष्णा॥ ५१ ॥ लोकाय॑कूर्चपुरगच्छमहाघनोत्थ-मुक्ताफलोज्ज्वलजिनेश्वरसूरिशिष्यः। प्राप्तः प्रथां भुवि गणिर्जिनवल्लभोऽत्र, तस्योपसम्पदमवाप ततः श्रुतञ्च ॥५२॥ योग्यस्थानानवाप्तेः पृथुदवथुमिथोविप्रयोगाग्नितप्तेः,
शश्वद्विश्वभ्रमार्तेरपि च तनुतरामात्ममूर्तिं दधत्यः। सत्यं यद्वक्त्रपङ्केरुहसदसि सहावासमासाद्य सद्यः
विद्याः प्रीत्येव सर्वा युगपदुपचयं लेभिरे भूरिकालात्॥ ५३॥ कदाचित् विहरन् सोऽथ, चित्रकूटमुपाययौ।
तत्रत्यसमुदायश्च तं सद्गुरुममन्यत ॥ ५४॥ अर्हच्छास्त्रनिशातशाणनशिलाशातीकृतप्रोल्लसत्,
यद्वाक्सारकुठारदारितचिरोदग्रग्रहग्रन्थयः। उन्मीलद्विमलावबोधविकसत्सद्दर्शनास्तत्त्वत
स्ते प्रायः समुदायिनो नवमिवार्हच्छासनं मेनिरे ॥ ५५ ॥ बिभ्युश्च भस्मकात्प्रास्थन्, प्रस्थितं तत्पथे जनम्।
तदुक्तीस्तत्यजुर्जजुस्तद्दौष्ट्यं तुष्टवुर्गुरून् । ५६ ॥ तथ्यताथागताम्नायश्रुतिवर्धिष्णुसद्धियः।
कर्हिचित्तेऽथ संविग्नाश्चित्ते चिरमचिन्तयन् ।। ५७ ॥ कान्ताकुञ्चितकुन्तलालिकुटिलः संसारवासोङ्गिनां,
तद्विस्तीर्णनितम्बपालिविपुलं दु:खं मन:कायजम्। तद्व्याल[प्र!]विलोचनाञ्चलबलं लक्ष्म्यादि तद्विभ्रम
भ्रान्तभ्रूयुगभ[ङ्गरं]गुरुपदं तन्मध्यतुच्छं सुखम् ॥ ५८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org