________________
जिनवल्लभसूरि-ग्रन्थावलि
यस्मिन्मोहवनप्लुषि स्मरपिषि ध्वस्तोग्ररागत्विषि, क्षीणद्वेषदवार्चिषि स्मयमुषि "ध्यान्ध्यं सतां जक्षुषि । दृष्टे पुण्यपुषि प्रशान्तवपुषि प्रत्तप्रशस्ताशिषि,
१४५
द्रष्टुर्ध्यानजुषि क्षणात्क्षतरुषि प्रीतिर्बभौ चक्षुषि ॥ ४४ ॥ अनेकविधनायकस्तुतपदः सदोमाश्रयः, स्फुरद्वृषपरिग्रहस्तुहिनधामरम्याकृतिः । प्रभूतपतिरद्भुतश्रुतविभूतिरस्तस्मरो, महेश्वर इवोदभूदभयदेवसूरिस्ततः॥ ४५ ॥ हर्षोत्कर्षोरुपुष्यत्पुलककणमिषा यद्वचः शुश्रुवांसः,
स्फीतान्तः[पुण्य?]पुञ्जोपचितमिव दलन्मोदकन्दोत्करञ्च ।
श्रद्धाम्बूत्सेकसुस्थं(?) परमशिवसुखप्राज्यबीजप्रभूतं,
प्रोद्भूतं कूरपूरप्रथितमिव वपुर्बभ्रिरे भव्यसभ्याः ॥ ४६॥ दर्पासेवाविशेषान् दश नव निदानानि माना तथाष्टौ,
भीतिः सप्तापभाषाः षडपि च विषयान्पञ्च संज्ञाश्चतस्रः । त्रीन् दण्डान् बन्धने द्वे प्रथमगुणभृदप्येकमज्ञानमित्थं,
मिथ्यादृग्बन्धहेतून् व्यमुचदपरथा [ पञ्च ] पञ्चाशतं यः ॥ ४७ ॥ श्रीवीरान्वयवृद्धये गणभृता नानार्थरत्नैर्दधे,
यः स्थानादिनवाङ्गशेवधिगणः कैरप्यनुद्घाटितः । तद्वंश्यः स्वगुरूपदेशविशदप्रज्ञः करिष्यत्शुभां,
तट्टीकामुदजीघटत् तमखिलं श्रीसंघतोषाय यः ॥ ४८ ॥ सत्तर्कन्यायचर्चार्चितचतुरगिर : श्रीप्रसन्नेन्दुसूरिः,
सूरिश्रीवर्द्धमानो यतिपतिहरिभद्रो मुनीड् देवभद्रः । इत्याद्याः सर्वविद्यार्णवकलशभुवः सञ्चरिष्णूरुकीर्तिः,
स्तम्भायन्तेऽधुनाऽपि श्रुतचरणरमाराजिनो यस्य शिष्याः ॥ ४९ ॥ सद्गन्धे न च सद्रसे न च [ शुभ ] स्पर्शे न चेष्टे स्वरे,
पादाते न च हास्तिके न च न वा श्वीये न च श्रीगृहे । साम्राज्ये न च वैभवे न च न च स्त्रैणे न चैन्द्रे पदे,
यस्यात्मा सृजदागमस्थिरधियोऽन्यत्र व विद्वान्न च ॥ ५० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org