________________
१४४
चित्रकूटीय वीरचैत्य-प्रशस्तिः
तत्राम्बक-केहिल-वर्द्धमानदेवप्रमुखप्रचुरवणिजाम्।
सद्धर्मकर्मनिर्मितिमान् वसति स्म समुदायः॥ ३६ ।। दाक्षिण्यं निर्व्यपेक्षं कृतविविधबुधाश्चर्यमौदार्यमार्य,
___ शुद्धो बोधः प्रियत्वं जगति निरुपमं पापगर्दा प्रवर्हा। शुश्रूषा विश्वभूषा जिनवचसि गुरुर्धर्मरागोपरागः,
प्रायः सम्यक्त्वलिङ्गं गुणगण इति यस्मिन् समालक्षि तज्ज्ञैः॥ ३७॥ तृष्णाकृष्णाहिताक्षाः कृतविलसदसदृष्टिसम्मोह"न्,
प्रारोहोन्ता(?)हदाहः प्रचितभवदवज्वालजालाम्बुवाहः। तथ्यार्हद्धर्मपथ्यारुचिविजितगदः क्रोधकण्डूतिपूति
प्रोभूतिस्फीतवातः प्रतिसमयमदीपिष्ट यद्दर्शनात् सः॥ ३८॥ इतश्च
नृचकोरदयितमपमलमदोषमतमोऽनिरस्तसद्वृत्तम्। नालीककृतविकासोदयमपरं चान्द्रमस्ति कुलम्॥ ३९ ॥ तस्मिन्बुधोऽभवदसङ्गविहारवर्ती, सूरिर्जिनेश्वर इति प्रथितोदयश्रीः।
श्रीवर्द्धमानगुरुदेवमतानुसारी, हारोऽभवन् हृदि सदा गिरिदेवतायाः॥ ४०॥ सामाचार्यं च सत्यं दशविधमनिशं साधुधर्मञ्च बिभ्र
तत्त्वानि ब्रह्मगुप्तीनवविधविदुरः प्राणभाजश्च रक्षन्। हित्वाष्टौ दुष्टशत्रूनिव सपदि मदान् कामभेदान् च पञ्च,
__ भव्येभ्यो वस्तुभङ्गान्विनयमथ नयान् सप्तधाऽदीदिपद्यः॥ ४१ ॥ क्रूराकस्मिकभस्मकग्रहवशेऽस्मिन् दुःखमादोषतो, ___ बाढं मौढ्यदृढाढ्यदूढ्यकुगुरुग्रस्ते विहस्ते जने। मध्ये राजसभं जिनागमपथं प्रोद्भाव्य भव्ये हितं,
सर्वत्रास्खलितं विहारमकरोत् संविनवर्गस्य यः॥ ४२ ॥ के मूर्खन्ति कुतीर्थिका न च न वा नाकन्ति वा वादिनो,
लोकाः केचन किंकरन्ति न च के खर्वन्ति वा गर्विताः। शिष्टः शिष्यति को न पुत्रति न कः साधुर्न मित्रन्ति वा,
के मित्राः करुणास्पदन्ति न च के यस्याग्रतो जन्तवः॥ ४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org