________________
जिनवल्लभसूरि-ग्रन्थावलि
१४३
दोर्दण्डचण्डिमवशीकृतमेदपाट-क्षोणीललाटतिलकोपममस्ति तस्य। श्रीचित्रकूटगिरिदुर्गमुदग्रकूट-कोटीविटङ्कितसुघट्टितपुष्पदन्तम् ॥ २९ ॥ यत्रेन्दुद्युतिचौरपौरसुदृशो गम्भीरनाभ्यन्तर
भ्राम्यत्तोयरयोच्छलत्कलकुहूत्कारभ्रमत्कुक्कुहम्। व्यातेनुः स्मितनेत्रवक्त्रमिषतो गाम्भीरमम्भोमिलत्,
फुल्लेन्दीवरपङ्कजं किल [वपुः?] क्रीडाक्षणेषु क्षणम्॥ ३० ॥ व्यक्तं ......"प्रतिरतिगृहं गातु सम्भोगभङ्गि
__ व्यासक्तानां त्रिलयनिपुणप्रौढ़पण्याङ्गनानाम्। कामाह्वानध्वनिमिव रताघातसीत्कारमिश्र,
लोको यस्मिन्ननिशमसृणोन्म मञ्जीरसिञ्जाम्॥ ३१॥ शश्वद्देहार्द्ध[भा]वस्थितगिरितनया कोपशङ्काकुलेन,
त्र्यक्षेणावीक्षितानां जितसुरसदृशां यत्र लीलावतीनाम्। भ्रूवक्रे चापलेखां जघनभुवि रतिं दृम्विलासेषु वालान्,
धृत्वा शृंगारसारं कुचकलशतटे निर्वृतोऽभून्मनोभूः॥ ३२ ॥ प्रवालमणिरुच्छलच्छविरुचौ कपोलस्थले,
गले च मणिमालिका विशदबिन्दुमालालिके। शशप्लुतकमुद्धरे स्तनभरे विडू(?)रित्युदै
दनङ्गरतिषु(?)........."यत्र वामध्रुवा ।। ३३ ।। शुभ्रादभ्रस्फुटाभ्रङ्कषशिखरतटीकोटिसंघातघात___ प्राज्यज्योतिर्विमानत्रुटितमणिशिलाखण्डपिण्डभ्रमाणाम्। यत्रार्हद्वेश्मपंक्तिस्फुरितशुचिरुचिस्फारहैमाण्डकानां,
श्रेणिर्निश्रेणिकेव त्रिदिवशिवपदप्राप्तये भक्तिभाजाम्॥ ३४ ॥ श्रद्धाबुद्धिविशुद्धबन्धुरविधिप्रस्तावकश्रावक
स्तोमे शान्तमतौ वितन्वति यथाऽर्हषड्विधावश्यकम् । तद्वर्णोज्ज्वलवी[चि]गर्भनिनदैर्मन्त्रैरिव त्रासितं,
सम्यक्शुश्रुवुषामनस्यदशुभं यत्राङ्गिनां दूरतः॥ ३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org