________________
१४०
चित्रकूटीय वीरचैत्य-प्रशस्तिः
कान्तित्यक्ताश्च्युतार्था गलितगुणरसौज:समाधिप्रसादाः, . सन्मार्गातिक्रमेण त्रिजगदवमता हीनवर्णस्वराश्च। क्लिष्टाः शिष्टैरजुष्टाः स्खलितपदभृतो प्रष्टभावानुभावाः,
यस्यालङ्कारमुक्ताः कुकविगिर इवाख्यातिमापुर्विपक्षाः॥ ७॥ यश्चकार कलिं भूयः कृत प्रतिकृतिं बलात्।
चक्रे च द्वापरं नासाव त्रेतायां जयश्रियि॥ ८॥ स्थिराशोकः पृथ्वीतलमदनवारः सुकरजः,
शमीश्रीपुन्नागः प्रियकलवलीवंशतिलकः। जयारम्भारोही सरलसहकारोऽर्जुनरुचि
र्य इत्थं स त्यागप्रकृतिरपि नाधत्त विटपान्॥ ९॥ उत्सर्पद्दर्पसर्पत्सुभटभरकरोद्भूतधौतासिधारा
___ संघट्टस्पष्टनिर्यज्ज्वलदनलकणव्याप्तरोदोन्तरालः। संख्ये संसक्तमुक्ताफलनिकरनिभस्वेदवार्बिन्दुसीते,
यद्वक्षोजल्पतल्पे दितदवथुरिवाशेत सुस्था जयश्रीः॥ १०॥ वेदाभ्यासजडं पुराणपुरुषं हित्वा गुणान्वेषिणी, ___ शश्वद् यद्वदनाम्बुजं ध्रुवमशेश्रीयिष्ट वाग्देवता । तर्कव्याकरणेतिहासगणितादित्यद्भुतं वाङ्मयं,
स्रष्टेवाभुजदन्यथा कथमयं निःशेषमिच्छावशात् ॥ ११॥ नम्रानेकक्षितीशोद्भटमुकुटतटीकोटिकाषोज्ज्वलांहे
लक्ष्मीर्यस्याक्षिपद्मं ध्रुवमखिलगुणैः सार्धमेवाध्युवास। लोकन्यक्कारहेतावधमतमजनेऽप्याशु यदृष्टिपाता
....."नकस्मादहमहमिकया सद्गुणाश्च श्रियश्च ॥ १२ ॥ कर्णाटीकिलकिञ्चितक्षतिकृतः कामार्तजाताङ्गना,
तुङ्गानङ्गनिषङ्गभङ्गगुरवो गौडीमदच्छेदिनः। लाटीकुट्टमितान्तकाः समभवन्नाभीरनाभीभवद्
भूयो विभ्रमभेदिनो विजयिनो यस्य प्रयाणोद्यमाः॥ १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org