________________
१३४
प्रश्नोतरैकषष्टिशतकाव्यम्
वर्षाः शिखंडिकलनादवतीर्विचिन्त्य, शैलाश्ववक्त्रदहनाक्षरवावदूकान् । लक्ष्मीश्च नष्टमदनश्च समानवर्ण-दत्तोत्तरं कथय किं पृथगुक्तवन्तौ? ॥ १३४॥
___ 'कदागमयुरगादिनः केकास्तेनिरे' समवर्णप्रश्नोत्तरजातिः। सम्बोधयार्धमहिमांशुकरैः स्वभावं, कुर्वे किमित्यभिदधाति किलार्द्रभावः? क्षान्तिं वद प्रहरमाह्वय पृच्छ पुच्छं, ब्रूयास्तनूरुहमुदाहर मातुलं च ॥ १३५ ॥
'नेवस्तेशयालूलोमाम' मंजरीसनाथजातिः। किं कुर्यां हरिभक्तिमाह कमला कुत्र च्युते चाटुभिः? कीदृक्षे किल शुक्लशुक्लवचसी कञ्चित्खगं प्राहतुः?। ज्ञानं कीदृशि मोहभूरुहि भवेदिभ्यः वव चारुह्यते? वक्त्यार्किः क्व चुरा चकास्ति विमले कस्मिन्सरोजावली?॥१३६ ।।
. 'नेवस्तेशयालूलोमाम' विपर्यस्तमंजरीसनाथजातिः। किं कुरुथः के कीदृशकौ, वामलसौ पृच्छति तनूरुहरोगः। छेत्तुमवांछन् वरामारामं, केनाप्युक्तः कोपि किमाह ॥ १३७॥
'नेवस्तेशयालूलोमाम' गतागतः । का कीदृक्षा जगति भविनां वक्ति मृत्यूनरोगः? शोचत्यन्तः किल विधिवशात्कीदृगित्युत्तमा स्त्री? । गम्मीराम्भः सविधजनता कीदृशी स्याद्भयार्त्ता? ब्रूते कोऽपि स्मरपरिगतोऽरक्षि का भूरिभूपैः? ॥ १३८॥ 'तगत्वरीमरक, करमरीत्वगता, सारतरीपरमा, मारपरीतरसा' मन्थानजातिः। सान्त्वं निषेधयितुमाह किमुग्रदण्डः?, स्वामश्रियं वदति किं रिपुसाच्चिकीर्षन्? । नम्रः स्थिरो गुरुरिहेति वदन्३ किमाह? ये द्यन्ति शत्रुकमलां किल ते किमूचुः? ॥ १३९ ॥ 'साम धारि मा त्वया, यात्वमाऽरिधाम सा, नेह गरिमोद्यातां,
तां धामोऽरिगहने' मन्थानजातिः। १. 'लक्ष्मीष्ट' इति अ० २. 'कुहारुह्यते' इति अ० ३. 'विदन्' इति वि०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org