________________
जनवल्लभसूरि-ग्रन्थावलि .
१३३
पाता वः कृतवानहं किमु? मृगत्रासाय कः स्याद्वने?, कोऽध्यास्ते पितृवेश्म? कः प्रमदवान्? कः प्रीतये योषिताम्। हृद्यः कः किल कोकिलासु? करणेषूक्तः स्थिरार्थश्च को? दृष्टे व प्रतिभाति को लिपिवशाद्वर्णो?ऽपुराणश्च कः? ॥ १२७ ।।
___ 'आदशकन्धरवधेनवः' मंजरीसनाथजातिः। लंकेश्वरवैरिवैष्णवाः केप्याहुः प्रीतिरकारि केन केषाम्?। किमकृत कं विक्रमासिकालः? क्ष्माघरवारुणबीजगाव आख्यन् ॥ १२८॥
___ 'आदशकन्धरवधेनवः' युगलकम्। प्राह रविर्मद्विरहे, कैस्तेजः श्रीः क्रमेण किं चक्रे?। कीदृशि च नदीतीर्थे, नावतितीर्षन्ति हितकामा:? ॥ १२९ ॥
'अहिमकरभैरवापे' स्थिरसुरभितया ग्रीष्मे, ये रागिष्ठा विचिन्त्य तान्प्रश्नम्। यं चक्रे करिपुरुषस्तदुत्तरं प्राप तत्रैव॥ १३०॥
'केसरागजनरुचिता:' समवर्णप्रश्नजातिः। प्रणतजनितरक्षं कीदृगर्हत्पदाब्जं? वदति विगलितश्रीः कीदृशं कामिवृन्दम्? प्रणिगदति निषेधार्थं पदं तन्त्रयुक्त्या, कृतिभिरभिनियुक्तं किंकिलाहं करोमि? ॥ १३१ ।।
__'नत्वमसि' द्विःसमस्तः। दम्पत्योः का कीदृक्के कं भेजुरिति सुनृपते! ब्रूहि?। मुक्ताः कयाद्रियन्ते, वदत्यपाच्यश्च मदनध्रुक् कीदृक्? ॥ १३२॥ 'मायानमदनदा, दानदमनयामा, हारदामकाम्यया, याम्यकामदारहा' मन्थानजातिः। ते कीदृशाः क्व कृतिनो? व्यञ्जनमाह रिपवोऽनमन् कस्मै?
कां पातीन्द्रः पट्टो ब्रवीति? कीदृक् क्व भू प्रायः? ॥ १३३ ॥ 'ये रता जिनमते, तेमनजितारये, लेखराजिमासन, नसमाजिराखले' मन्थानजातिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org