________________
१३२
प्रश्नोतरैकषष्टिशतकाव्यम्
स्मरगुहराधेयान् किल, दृष्ट्वाग्रेऽङ्गारशकटिकाऽपृच्छत् । किं शत्रुश्रुतिमूलं, प्रश्राक्षरदत्तनिर्वचनम् ॥ १२१॥
'इहारिकर्णजाहसन्तिके' समवर्णप्रश्नोत्तरजातिः। जन्तुः कश्चन वक्ति का क्व रमते? प्रोचुः कचान् कीदृशान्, ब्रह्मादित्रयमत्र कः कृशयति?२ क्वेडागमः स्याज्जने:? । किं वाऽनुक्तसमुच्चये पदमथो धातुश्च को भर्त्सने?, किं सूत्रं सुधियोऽध्यगीषत तथा विश्रान्तविद्याधराः? ॥ १२२ ॥
'झष्येकाचोवश:स्ध्वोश्च भष् याञ्चार्थविततपाणिं, द्रमकं स्मृत्वा सदर्थलोभेन । यैर्वर्णैर्यदपृच्छत्तैरेव तदुत्तरं लेभे॥ १२३ ॥
'तत्वाययाचकरङ्कः मानं कुत्र? क्क भाण्डे नयति? लघुसुधामाप्तिराहानुकम्पा?, शैत्यं कुत्र? क्व लोको न सजति? तुरगः क्वार्च्यते? क्व व्यवस्था? । श्रीब्रूते मुत् क्व पुंसां?' क्व च कमलतुला? मूलतः क्वाशुचित्वं, कस्मै सर्वोपि लोकः स्पृहयति पथिकैः सत्पथे किं प्रचक्रे? ॥ १२४॥
'मेनेमदतोक्षरनयशकारातेये' मञ्जरीसनाथजातिः। किं चक्रे रेणुभिः खे? क्व सति निगदति स्त्री रतिः क्वानुरक्ता?, क्वाक्रोधः? क्रूरताऽत्र क्व च वदति? जिनः कोऽपि लक्ष्मीश्च भूश्च । विष्णुस्थाण्वोः प्रिये के? परिरमति मतिः कुत्र नित्यं मुनीनां, किं चक्रे ज्ञानदृष्ट्या? त्रिजगदपि मयेत्याह कश्चिजिनेन्द्रः? ॥ १२५ ॥
_ 'मेनेमदतोक्षरनयशकारातेये' विपर्यस्तमञ्जरीसनाथजातिः। किमकृत कुतोऽचलक्रमविक्रमनृप आह सुभगतामानी कश्चिदलं स्वम्। कस्मै स्त्रीणां किं चक्रे का कस्मात्कस्य वद मत्कुण मम त्वम्॥ १२६ ।।
___ 'मेनेमदतोक्षरनयशकारातेये' गतागतः।
१. 'काचन' इति अ० २. 'क्रकयति' इति अ० ४. 'तदर्थलाभेन' इति वि० 'सदर्थलेभेन' इति अ० ६. 'मन' इति वि०
.
३. 'बुधा' इति मु० ५. 'मे स्यात्' इति वि० ७. 'स्वं' इति अ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org