________________
१३०
प्रश्नोतरैकषष्टिशतकाव्यम
सिन्धुः काचिद्वदति विदधे किं त्वया कर्म जन्तो ?, यज्वा कस्मिन् सजति ? हरिणाः क्वोलसत्युद्विजन्ति ? । ब्रूते वज्रं १ पदमुपमितौ किं रविः पृच्छतीदं ?, देहिन्! बाधाभरविधुरितः कुत्र त्वं किं करोषि ? ॥ १०८ ॥ 'रेमेसदपवाभदेवे' मञ्जरीसनाथजातिः ।
संतो कम्मि परम्मुहा ? घरमुहे सोहा कहिं कीरए ?, रूढे कम्मि रसंति दुट्ठकरहा? कम्मिं बहुत्तं ठियं ? | दिट्ठे कत्थ य दूरओ नियमणे कत्थुल्लसंते दुअं, के मुंचति धणुद्धरति भणिरं मज्जायमामंतसु ॥ १०९ ॥ 'रेमेसदपवाभदेवे' विपरीतमञ्जरीसनाथजातिः । मिथ्याज्ञानग्रहग्रस्तैः, किं चक्रे व किलाङ्गिभिः ? | क्वाभीष्टे का भवेत् कीदृगिति जैन ! वद क्षितेः ॥ ११० ॥ 'रेमेसदपवाभदेवे' गतागतः । त्रिभिर्कुलकम् । भाद्रपदवारिबद्धः, सितशकुनिविराजितं वियद्वीक्ष्य । कंरे प्रश्नं सदृशोत्तरामकष्टमाचष्ट विस्पष्टम् ॥ १११॥ 'नभस्यकनद्धबलाका' समवर्णप्रश्रजातिः ।
भूरभिदधाति शरदिन्दुदीधिति: केह भाति पुष्पभिदा ? | प्रथमप्रावृषि वर्षति, जलदे कः कुत्र सम्भवति ॥ ११२ ॥
सन्निहपरभवे
कीदृक्षः कीदृक्का स्याद्वद का कीदृक्षा पुरी
गदवतामत्र
न
भवतीत्याहतुर्वारिभृङ्गौ?३,
कीदृश्यो वा कुवलयदृशः कामिनः कीदृशः स्युः ? ॥ ११३ ॥
'हेवनिनवमालिका' गतागतः ।
१. 'वज्रः' इति वि०
३. 'ब्रह्मभृङ्गौ' इति अ०
Jain Education International
कीदृशः स्याद्धितैषी ?,
दोषत्रयच्छित् ? ।
'सदयः, मधुरता, विपण्यावली, गौरवपुषः ' द्विः समस्तजातिविशेषः ।
२. 'किं' इति अ०
For Private & Personal Use Only
www.jainelibrary.org