________________
जिनवल्लभसूरि-ग्रन्थावलि
जात्यतुरगाहितमतिर्लक्ष्मीपतिमप्सरो यैर्वर्णैर्यदपृच्छत्तैरेव
केन केषां प्रमोदः स्यादिति पृच्छन्ति केकिनः । सङ्गीतके च कीदृक्षाः, प्राह शम्भुर्न भान्ति के ॥ १०२ ॥
विशेषपतिः ।
तदुत्तरं प्रापत्॥ १०१॥
कश्चिद्दैत्यो वदति दनुजान् घ्नन हरे ! किं किमाधा: ?, शक्रात्प्राहुः पृथगुदधिजाकान्तवैवस्वतान्ताः । क्षिप्तः कश्चित् किल ललनया मन्मथोन्माथदुःस्थः, सख्या चख्ये कथमथ मनः खेदविच्छेदहेतो: ? ॥ १०३ ॥
'मेनकाजानेययुता' समवर्णजातिः ।
‘कंसमानमायमकालावसान' गतागतजातिः ।
सितकुसुमभेदगतबुद्धिः ।
जननीरहितनरोद्भवलक्ष्मी: सध्रीचीं यदपृच्छत्तदुत्तरं प्राप तत एव॥ १०४॥
१. ' कं' इति वि०
देवीं
कमलासीना-मन्तकचिरनगररक्षकः - स्मृत्वा ।
यदपृच्छत्तत्रोत्तर - मवाप कालीयमानवपुरत्र ॥ १०५ ॥
Jain Education International
'नीरवाहरवेणवः' द्विर्गतः ।
>
सैन्याधिभूरभिषिषेणयिषुस्त्वदीयः,
किं किं करोति विजयी नृपते ! हठेन ? | कीदृक् च मन्मथवतः प्रतिभाति कान्ता, पत्नीहितो वदति चेतसि कस्य पुसः ? ॥ १०६॥
'प्रसूनपुञ्जे नवमालिका' समवर्णप्रश्नोत्तरजातिः।
१२९
कीदृक्षा किं कुरुते, रतिसमये कुत्र गोत्रभिदि भामा ? | कस्मै च न रोचन्ते रामा यौवनमदोद्दामा : ? ॥ १०७ ॥
'श्लोकमध्यस्थितसमवर्णजातिः ' ।
'मदनमञ्जरीगृह्यते' द्विर्गतः ।
'भवदरतीरमतये' द्विर्गतः ।
२. ‘व्यस्तसमस्तजाति:' इति वि०
For Private & Personal Use Only
www.jainelibrary.org