________________
१२८
चकार किमगं हरिर्वदत विस्मये किं पदं ?, निनीषुरमतास्पदं कथमिहाह' जैनो जनान् ? ॥ ९४ ॥
‘सदाजिनवरागमंबुधनरामुदासेवत' व्यस्तसमस्तजातिः। का दुरितासद्दूषणसान्त्वक्षतिभूमिरिति कृते प्रश्ने । यत्तत्समानवर्णं तदुत्तरं कथयत विभाव्य ॥ ९५ ॥ 'कामलालसामहेला' समवर्णप्रश्नोत्तरम् ।
विधत्से किं शत्रून् युधि नरपते ! वक्ति कमला ?, वराश्वीयं कीदृक्? क्व च सति नृपाः स्युः सुमनसः ? । विहङ्गः स्यात् कीदृक् ? क्व रजति रमा पृच्छति हरप्रतीहारी ? भीरो! किमिह कुरुषे ब्रूत मदनम् ? ॥ ९६ ॥ 'विजये' गतागतश्चतुर्गतः ।
हंहो शरीर कुर्या:, किमनुकलं त्वं वयो- बलविभाद्यैः ? । - मदनरिपोर्दृक् कीदृग्जैन: कथमुपदिशति धर्मम् ? ॥ ९७ ॥
प्रश्नोतरैकषष्टिशतकाव्यम्
'जिनान्यजध्वजंसदा' व्यस्तसमस्तः ।
कीदृग्भाति नभो ? न के च सरुजां भक्त्या ?? नृपः पाति कं?, वादी पाशुपतो विवाद उदयद्दुःखः शिवं वक्ति किम् ? | निर्दम्भेति यदर्थतः यदर्थतः प्रणिगदेद्रूपं विपूर्वाच्च तन्मीनातेः कमपेक्ष्य जायत इति क्त्वाप्रत्ययः पृच्छति ? ॥ ९८ ॥ 'भवद्यवादेशम्' व्यस्तं द्विः समस्तम् ।
स्मृत्वा पक्षिविशेषेण, जग्धं कमपि पक्षिणम् । वृष्णिवंशोद्भवो लक्ष्मी - मप्राक्षीत् किं समोत्तरम् ? ॥ ९९ ॥
'यादवकङ्कः' व्यस्तसमस्तः,
समवर्णप्रश्नजातिः ।
प्रपञ्चवञ्चनचणं, ध्यात्वा कमपि देहिनम् । विश्वम्भरा यदप्राक्षी - ततः प्राप तदुत्तरम् ॥ १००॥ 'कोनालीकः ' समवर्णप्रश्नजातिः ।
२. ' भक्ष्या' इति मु०
१. 'कथमिवाह' इति वि०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org