________________
૧૨૬
प्रश्नोतरैकषष्टिशतकाव्यम्
पृच्छामि जलनिधिरहं, किमकरवं सपदि शशधराभ्युदये? । अलमुद्यमैः सुकृतिनामित्युक्ते कीदृशः कः स्यात्? ॥ ८१ ।।
'समुदलसः' द्विर्गतः। नामाख्यातजातिः। वदति हरिरम्भोधिं पाणिं श्रियः करवाणि किं?, किमकुरुत भो! यूयं लोकाः सदा निशि निद्रया? । मुनिरिह सतां वन्द्यः कीदृक् तथास्मि गुरुर्ब्रवे?, तव जडमते! तत्त्वं भूयोऽप्यहं किमचीकरम? ॥ ८२॥
'असस्मरः' वर्धमानाक्षरजातिः। रतये किमकुर्वातां', परस्परं दम्पती चिरान्मिलितौ। मोक्षपथप्रस्थितमतिः, परिहरति च कीदृशीं जनताम्? ॥ ८३॥
- ....- 'अतत्त्वरतां' द्विर्गतः। नामाख्यातजातिः। हे नार्यः! किमकार्षुरुद्गतमुदो युष्मद्वराः काः किल?, क्रुद्धः कामरिपुः स्मरं किमकरोदित्याह कामप्रिया? । इच्छु लाभमहं मनोगृहगतं रक्षामि शम्भुं सदाऽपीति स्वं मतमूचुषे किल मुनिः कामाशिषं यच्छति? ।। ८४ ।।
'उपायंसतनोतु भद्रते' व्यस्तसमस्तजातिः। सरभसमभिपश्यन्ती, किमकार्षीः कं मम त्वमिन्दुमुखि?। नयनगतिपदं कीदृक्, पूजयतीत्यर्थमभिधत्ते? ॥ ८५ ।।
'अपप्रथमङ्गज' द्विर्गतः, विषमजातिः। विधुन्तुदः प्राह रविं ग्रहीतुं, कीदृक्षमाहुः स्मृतिवादिनो माम्? । का वा न दैवज्ञवरे स्तुतेह, प्रायेण कार्येषु शुभावहेषु? ॥८६॥
'राहोनिशविरलगमं' गतागतः। अग्निज्वालादिसाम्याय, यं प्रभू श्रीरुदीरयत्। तेनैव समवर्णेन, प्रापदुत्तममुत्तरम् ॥ ८७॥
'कोपमानलाभाद्ये' समवर्णप्रश्नोत्तरजातिः।
१. 'किमकारयतां' इति अ० २. 'त्वं' इति वि० ३. 'श्रीरुदैरयत्' इति वि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org