________________
जिनवल्लभसूरि-ग्रन्थावलि
शत्रुकिमाह ? |
ब्रह्मास्त्रगर्वितमरिं रणसीनि खङ्गाक्षमं हरवितीर्णवर: कामी प्रियां भणति किं त्वरितं रतार्थी ?, वस्त्रं परास्य सहसादयितेभवाधः ॥ ७५ ॥
प्रत्याहारविशेषा, वदन्ति नन्दी निगद्यते कीदृक् ? | आपृच्छे गणकोऽहं किमकार्षं ग्रहगणान् वदत ? ॥ ७६ ॥
,
१. 'वद' इति मु० ३. 'कं' इति वि०
Jain Education International
'वृत्तमध्यस्थितोत्तरा' द्विर्गतजातिः ।
'अजगणः ' त्रिः समस्तः । कीदृक्षे कुत्र कान्ता रतिमनुभवति ? ब्रूत वल्लिं क्व मे मुत्?, प्राहर्षिः कोऽत्र कस्याः स्मरति गतधनः श्रीतया पृच्छ्यतेऽदः ? | क्व स्यात् प्रीतिस्तृतीयं वदति युगमिह ? क्वोद्यमी कामशत्रु : ?, कामी रज्येत् प्रियायाः क्व च ? नयविनयी कुत्र पुत्रः प्रतुष्येत् ? ॥ ७७ ॥ स्पृहयति जनः कस्मै नास्मिन् सुखे न च ' कीदृशे ?, प्रसजति सुधीः स्यात् कीदृक्षे क्व वा वपुरव्यथम्? । सुदृशमभितः पश्यन् कामी ? किमाह सखीन् युवा ?, तरलनयना मामत्रेयं स्मितास्यामितीक्षते ॥ ७८ ॥ युगलम् ।
पादोत्तरं, षोडशदलं कमलं विपरीतम् । राजन् ! कः समरभरे, किमकारयदाशु किं रिपुभटानाम् ? । कुच्छिअविलास पभणइ, केरिसं पिसुणजणहिययं ? ॥ ७९ ॥ 'अहमलीलवंकं' भाषाचित्रकद्विर्गतः । अयि सुमुखि ! सुनेत्रे ! सुभ्रु ! सुश्रोणि मुग्धे, वरतनु कलकण्ठि स्वोष्ठि पीनस्तनि त्वम् । वद निजगुणपाशैः किं करोषीह केषां ?, सुगुरुरपि च दद्यात् कीदृशां मन्त्रविद्याम् ? ॥ ८० ॥
'नाहंयूनां' द्विर्गतः ।
१२५
२. 'पश्यां' इति अ०
४. 'अत्रविद्याम्' इति वि०
For Private & Personal Use Only
www.jainelibrary.org