________________
जिनवल्लभसूरि-ग्रन्थावलि
૧૨૩
कीदृशः स्यादविश्वास्य:?, स्निग्धबन्धुरपीह सन्। न स्थातव्यं च शब्दोऽयं, प्रदोषं प्राह कीदृशः? ॥ ६२॥
'वितथवचनः। नृणां का कीदृगिष्टा वद? सरसि बभुः के? स्मरक्रीडितोष्ट्राः, साधुः श्रीशश्च सर्वे पृथगभिदधतो बोधनीयाः क्रमेण। कुर्वेऽहं ब्रह्मणे किं? वदति मुनिविशेषोऽथ कीदृक् समग्रः?, स्यात् किं वा पङ्कजाक्षीसुखविमुखमना भुक्तभोगोऽभिदध्यात् ॥ ६३॥
'सा रामा रमयते न मनो नः' शृङ्खलाजातिः। स्वजनः पृच्छति जैनैरघस्य कः कुत्र कीदृशे कथितः?। कथयत वैयाकरणाः, सूर्य कात्यायनीयं किम्? ॥ ६४॥
'बन्धोऽधिकरणे' त्रि:समस्तसूत्रोत्तरजातिः। ब्रवीत्यविद्वान् गुरुरागतः कौ?, सावित्र्युमे किं कुरुतः सदैव? । आशैशवात् कीदूगुरभ्रपोतः?, पुष्टिं च तुष्टिं च किलाप्नुवीत ॥६५॥ .
'अविदूसरतः' व्यस्तसमस्तजातिः। तन्वि! त्वं नेत्रतूणोद्गतमदनशराकारचञ्चत्कटा:लक्षीकृत्य स्मरार्तान् सपदि किमकरोः सुभ्र! तीक्ष्णैरभीक्ष्णम्? किं कुर्वाते भवाब्धिं सुमुनिवितरणादायकश्रावकौर द्राक्?, श्रद्धालुः प्राप्तमन्त्राधुचितविधिपरः प्रायशः कीदृशः स्यात्? ॥६६॥
'अविध्यंतरतः। कीदृगनिष्ट मनिष्टं४ नुः, स्यादित्यक्षकीलिका ब्रूते । भणइ पिया ते पिययम, कीए कहि अभिरमइ दिट्ठी॥ ६७॥
'मुद्धे तुहरमणे' भाषाचित्रजातिः। कीदृग्जलधरसमयजरजनी?, पथिकमनांसि किमकरोत् कस्मिन्? । मधुरस्निग्धविदग्धालोकं, स्त्रैणं कीदृग भ्रमयति लोकम्? ॥ ६८॥
'सज्जघनस्तननाभिनदध्वनिः' पादोत्तरजातिः।
१. 'वाऽयं कजाक्षी' इति अ० २. 'स्तावकौ' इति वि० ३. 'श्राक्' इति अ० ४. 'कीदृगनिष्टमदृष्ट' इति वि० 'कीदृग् दृष्टमनिष्टं' इति अ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org