________________
प्रश्नोतरैकषष्टिशतकाव्यम्
शशिना प्रमदपरवशः, पृच्छति कः स्वर्गवासमधिवसति? । च्युतसत्पथाः किमाहुलौकिकसन्तो विषादपराः॥ ५६ ।।
'मयानंदवश नाकी' गतागतः। उष्ट्रः पृछति किं चकार मदृते कस्मिन् शमीवृक्षक:?, कीदृक् सन्नधिकं स्वभक्ष्यविरहे' दुःखी किलाहं ब्रुवे? । यूनः प्राह सरोजचारुनयना सम्भोगभङ्गिक्रमे, प्रारब्धेऽधरचुम्बने मम मुखं यूयं कुरुध्वे किमु? ॥ ५७ ॥
'हे मयाननंदवनेचलोऽलमक' गतागताः। चक्री चक्रं क्व धत्ते? क्व सजति कुलटा? प्रीतिरोतो: क्व? कस्मै, कूपः खन्येत राज्ञां? क्व च नयनिपुणैर्नेत्रकृत्यं निरुक्तम्? । कन्दर्पापत्यमूचे रणशिरसि रुषा ताम्रवर्णः क्व कर्णश्चक्षुश्चिक्षेप? विष्णुर्वदति वसुपुर स्तेन! किं त्वं करोषि? ॥ ५८॥ युज्यन्ते कुत्र मुक्ताः? क्व च गिरिसुतयाऽसञ्जि? कस्मिन्महान्तो, यत्नं कुर्वन्ति? चौर्यं निगदति विदिता क्वैकदिक् तिग्मधारा? । कस्मिन्दृष्टे रटन्ति क च सति करभा:? पक्ष्मलाक्ष्या किलोक्तः, कश्चित् किंवा ब्रवीति स्मरशरनिकराकीर्णकायः सदेश्यान्? ॥ ५९॥
'कजाक्षी वाचाऽस्मानहह सहसाऽचुक्षुभदरे'
षोडशदलं कमलं विपरीतं, युगलस्थापनम् । जलनिधिमध्ये गिरिमभिवीक्ष्य, क्षितिरिति वदन् किमाह विवादे?। स्निग्धस्मितमधुरं पश्यन्ती, हरति मनांसि मुनीनामपि का? ।। ६० ।।
'ना चलोऽङ्ग रसा' गतागतः। धर्मेण किं कुरुत काः क्व नु यूयमार्याः?, कीदृश्यहिंसनफलेन तनुः सदा स्यात्? । पुंसां कलौ प्रतिकलं किल केन हानिः?, कीदृग्व्यधायि युधि कार्जुनचापनादै:? ।। ६१ ।।
'सारतादिना, नादितारसा, यामतागवि विगतामया' मन्थानजातिः। १. 'स्वभक्ष्य विरहात्' इति अ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org