________________
जिनवल्लभसूरि-ग्रन्थावलि
बभ्रुः
प्रभूततुरगान् स्वजनास्तवेति, राज्ञोदितः कृपणकोऽपलपन् किमाह ? | छलेन
पीत्वा
दशनच्छदमुग्रमानां,
भर्ता किमाह दयितां किमपि ब्रुवाणाम्? ॥ ५१ ॥
श्रीराख्यदहं प्रियमभि, किमकरवं? का च कस्य जनयित्री ? | अदिवारीशब्दो वा, कैस्त्यक्तः प्राह गृहदेशम् ? ॥
५२ ॥
'यैः' त्रिः समस्तः ।
'अधरं तवाहमपिबंधवो न मे' द्विर्गतजातिः ।
कीदृक् सरः प्रसरदम्भसि भाति काले ?, भुक्त्यर्थतेह विहिता' कतमस्य धातो: ? । उत्कण्ठयेद् विरहिणं क इह प्रसर्पन्, ब्रूते शिफाध्वनिरथ श्रियमत्र कीदृक् ? ॥ ५३ ॥
वदति मुरजित् कुत्राता च प्रिया वरुणस्य का?, स च भणति यः क्रुद्धो नैव द्विषः परिरक्षति । दशमुखचमूः काकुत्स्थेन व्यधीयत कीदृशी ?, रवरवकवर्णाली कीदृग्ब्रवीति गतारति: ? ॥ ५४॥
१. 'विदिता' इति वि० ३. ' भूमिसु' इति वि०
Jain Education International
१२१
'विशदपञ्चमः ' व्यस्तद्विः समस्तः ।
निःस्वः प्राह लसद्विवेककुलजैः सम्यग्विधीयेत को ?, मुग्धे ! स्निग्धदृशं प्रिये ! किमकरो : ? किं वातदोष्ठं व्यधाः ? | लोकैः कोऽत्र निगद्यते बलिवधूवैधव्यदीक्षागुरु : ?, कीदृग् भूमिशुभासशब्द े इह भो ! विश्रम्भवाची भवेत् ? ॥ ५५ ॥ 'अतनवमदशमः ' द्विर्व्यस्तसमस्तः ।
२. 'विरहिणी' इति मु०
'अपरावणा' वर्धमानाक्षरजातिः ।
For Private & Personal Use Only
www.jainelibrary.org