________________
१२०
ब्रूते पुमान् मुरजिता रतिकेलिकोपे, सप्रश्रयं प्रणमता किमकारि का कम् ? | दुःखी सुखाय पतिमीध्सति कीदृशं वा ? कामी 'कमिच्छति सदा रतये प्रयोगम्? ॥४४॥
प्रश्नोतरैकषष्टिशतकाव्यम्
यूयं किं कुरुत जनाः, स्वपूज्यमिति शिल्पिसुतखगौ ब्रूतः । स्मरविमुखचित्तजैन ? कथमाशास्ते जनविशेषम् ॥ ४५ ॥
:
'संननाम कारुकुमारवी' गतागतः । सुभटोsहं वच्मि रणे रिपुगलनालानि केन किमकार्षम् ? । चेटीप्रियो ब्रूवेऽहं किमकरवं का: स्वगुणपाशैः ? ॥ ४६ ॥
,
'असिनादासी : ' द्विर्गतजातिः ।
,
'नरनारीप्रियंकरम्'।
भूषा कस्मिन् सति ? स्यात् कुचभुवि मदिरा वक्ति ? कुत्रेष्टिकाः स्युः ? कस्मिन् योधे जय श्रीर्युधि ? सरति रतिः प्राजने कुत्र नोक्ष्णः ? । कामद्वेषी तथोडुर्वदति दधि भवेत् कुत्र ? किं वा वियोगे, दीर्घाक्ष्याः ? कोपि पीनस्तनघनघटितप्रीतिरन्यं ब्रवीति ॥ ४७ ॥ 'हासुस्तनीसायताक्षीरे' व्यस्तकमलमष्टदलम्। किं कुर्या: ? कीदृक्षौ, रागद्वेषौ समाधिना त्वमृषे ! | कीदृक्षः कक्षे स्यात्, किल भीष्मग्रीष्मदवदहनः ॥ ४८ ॥ 'तृणहानिकारी' द्विर्गतजातिः । शुभगोरसभूमीरभि, किमाह तज्ज्ञः स्मर श्रीपृष्ट : ? । विरहोद्विग्नः कामी, निन्दन् दयितां किमभिधत्ते ? ॥ ४९ ॥
Jain Education International
' क्षीरादि मनोहारीमासु' गतागतजातिः । इह के मृषाप्रषक्ता, नरनिकरा : ? इति कृते सति प्रश्ने । यत्समवर्णं तूर्णं, तदुत्तरं त्वं वद विभाव्य ॥ ५० ॥
'केऽलीकरता मनुजनिवहा: ' समवर्णप्रश्नोत्तरम् ।
१. 'किं' इति वि० ३. 'स्मरश्रिपृष्टः सन्' इति अ० 'स्मरेन्दिरापृष्ठ:' इति वि०
२. 'किमिच्छति' इति वि०
For Private & Personal Use Only
www.jainelibrary.org