________________
११८
प्रश्नोतरैकषष्टिशतकाव्यम्
केनोद्वहन्ति दयितं विरहे तरुण्यः?, प्राणैः श्रिया च सहितः परिपृच्छतीदम्। तार्क्ष्यस्य का नतिपदं ? सुखमत्र कीदृक्?, किं कुर्वताऽन्यवनितां किमकारि कान्ता? ॥ ३२॥
'मनसाविनता' मन्थानान्तरजातिः। भवति चतुर्वर्गस्य, प्रसाधने क इह पटुतरः प्रकट:? पृच्छत्यङ्गावयवः कः पूज्यतमस्त्रिजगतोऽपि? ॥ ३३॥
'नाभेयः' वर्धमानाक्षरजातिः। वैदिकविधिविशस्तबस्तामिषमदतां स्वर्गदं द्विजं, जैनादिः किमाह साक्षेपं सासूयं सकाकु च? कीदृक्। पूतवातपरितापम्लेच्छोपास्तिनुतिगृहक्रीडाहोमविश्ववेगवतो जल्पति पवदनदपदम्? ॥ ३४॥
'पाप दयसे स्तभदेहभुजा दिषि पदम्' द्विर्गतजातिः। औषधं प्राह रोगाणां, मया कः प्रविधीयते। जामातरं समाख्याति, कीदृशो बठरध्वनिः? ॥ ३५॥
. 'अगद शमः' अग्रे गम्येत केन? प्रविरलमसृणं कं प्रशंसन्ति सन्त:?, पाणिर्द्रते जटी कं प्रणमति? विधवा स्त्री न कीदृक् प्रशस्या? वक्ति स्तेनः क्व वेगो? रणभुवि कुरुतः किं मिथः शत्रुपक्षावुद्वेगावेगजातारतिरथ वदति स्त्री सखीं किं सुषुप्सुः? ॥ ३६॥
'हला संस्तरं सारयेतः' अष्टदलं कमलम्। व्यथितः किमाह सदयः, क्षितकं क्षुत्क्षामकुक्षिमुद्वीक्ष्य?। दारुणधन्वनि समरे, कीदृक्कातर नर श्रेणिः॥ ३७ ।।
'हा वराक निरशन' गतागतः। चन्द्रः प्राह वियोगवानकरवं किं रोहिणी प्रत्यहं?, शम्भोः केन जवाददाहि सरुषा कस्याङ्गयष्टिः किल?।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org