________________
जिनवल्लभसूरि-ग्रन्थावलि
प्राह द्विजो गजपते रुपनीयते का?, पात्री प्रभुश्च जिनपंक्तिरवाचि कीदृक् ? | कीदृग्विधेह वनिता नृपतेरदृश्या?, प्रस्थास्णुविष्णुतनुरैक्षत कीदृशी च ? ॥ २६ ॥
'विप्र विधा विना विग्रा, विप्रधानाग्रा' पद्मजातिः । वदति विहगहन्ता कः प्रियो निर्धनानां ? भणति नभसि भूतः कीदृशः स्याद्विसर्गः । वदति जविनशब्दः कीदृशः सत्कवीन्द्राः ? कथयत जनशून्यः कज्जलं भर्त्सनं च ? ॥ २७ ॥
'व्यन्तरादिव्यस्तः' व्यस्तसमस्तजातिः । वीतस्मरः पृच्छति कुत्र चापलं, स्वभावजं? कः सुरते श्रियः प्रियः ? सदोन्मुदो विन्ध्यवसुन्धरासु, क्रीडन्ति काः कोमलकन्दलासु ? ॥ २८ ॥
'अने कपावऽलयः' व्यस्तसमस्तजातिः ।
खलधान्यादिधामसु?।
मूषक' निकर: कीदृक्, भीरुः सम्भ्रमकारी च कीदृगम्भोनिधिर्भवेत् ? ॥ २९ ॥
'विलसद्मकरः ' द्विः समस्तः ।
किं
लोहाकरकारिणामभिमतं ?
सोत्कर्षतर्षातुराः,
किं वाञ्छन्ति ? हरन्ति के च हृदयं दारिद्र्यमुद्राभृताम् ? । स्पर्धावद्भिरथाहवेषु सुभटैः कोऽन्योऽन्यमन्विष्यते ? जैनाज्ञारतशान्तदान्तमनसः स्युः कीदृशाः साघवः ? ॥ ३० ॥ 'अपराजयः' मञ्जरीसनाथजातिः ।
पापं पृच्छति विरतौ, को धातुः? कीदृशः कृतकपक्षी ? उत्कण्ठयन्ति के वा, विलसन्तो विरहिणीहृदयम् ? ॥ ३१ ॥
११७
१. 'मूषिका' इति वि०
Jain Education International
'मल यमऽरुतः' व्यस्तसमस्तजातिः ।
For Private & Personal Use Only
www.jainelibrary.org