________________
११६
प्रश्नोतरैकषष्टिशतकाव्यम्
किं प्राहुः परमार्थतः कमृषयः ? किं दुर्गमं वारिधेविद्या कं न भजन्ति ? रागिमिथुनं कीदृक्किमधैं स्मृतम्? रक्षांसि स्पृहयन्ति किं ? तनुमतां कीदृक् सुखार्थादिकं? कीदृक्कषुकलोकहर्षजनकं न व्योम वर्षाष्वपि? ॥ २० ॥
'विगतजलदपटलम्' विपरीतमष्टदलकम्। अभिसारिकाह 'कांश्चित्तरुणाः, किं कुर्वतेऽत्र कं कस्या:? रतिसागरे मृगदृशः, किं किमकार्षीत् कथं कामी? ॥ २१ ॥
'समयं ते अधरदलम्' समस्तव्यस्तजातिः। कामाः प्राहुरुमापते! तव रुषः प्रागत्र कीदृग् सती, का केषां किमकारि वारितनुदे रत्या स्वचेतो मुदे। पश्चादुद्भवजानुसंभवनरान् दैत्यान्त्यदंष्ट्रांगजान्, मन्दं च क्रमशोमुजध्वनिरगात् कीदृक् क्व कस्मिन् सति ॥ २२ ॥
'अजा मदहतभा पूर्वो मेने' द्विः समस्तजातिः। जलस्य जारजातस्य, हरितालस्य च प्रभुः। मुनियँ प्रश्नमाचष्टे, तत्रैव प्रापदुत्तरम् ॥ २३ ॥
___ 'का कुलानेन मृद्यते' 'काकुलालेनमृद्यते' समवर्णप्रश्नोत्तरजातिः । ब्रूते पुमांस्तन्वि! तवाधरं कः? क्षिणोति को वा मनुजव्रजच्छित्? । प्रिये! स्वसान्निध्यमनभ्युपेते, किमुत्तरं यच्छति पृच्छतः श्री:? ॥ २४॥
'नारदः' त्रिर्गतः। किमिष्टं चक्राणां वदति बलमर्कः किमतनोत्?, जिनैः को दध्वंसे ? विरहिषु सदा कः प्रसरति? । भरं धौरेयाणां निरुपहतमूर्तिर्वहति कः?, सुरेन्द्राणां कीदृग् भवति जिनकल्याणकमहः? ॥ २५ ॥
'असममोदावहः' मंजरीसनाथजातिः।
१. 'कश्चित्' इति वि०, 'किञ्चित्' इति अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org