________________
जिनवल्लभसूरि-ग्रन्थावलि
वाजिबलीवर्दविनाशसुष्ठनिष्ठरमुरद्विषे यमिह । प्रश्नं विदधुर्वपुषस्तस्मिन्नेवोत्तरमवापुः ॥ १३ ॥
'हेतुरंग मोक्षान्तसुखराजिनयेक : ' समवर्णप्रश्नोत्तरजातिः । क्रव्यादां केन तुष्टिर्जगदनभिमता का रिपुः ? कीदृगुग्रः ?, कं नेच्छन्तीह लोका: ? प्रणिगदति गिरिर्वृश्चिकानां विषं क्व ? | कुत्र क्रीडन्ति मत्स्याः प्रवदति मुरजित्कापिले भोगभाक्क : ?, कीदृक्का कीदृशेन प्रणयभृदपि चालिंग्यते न प्रियेण ? ॥ १४ ॥ 'अस्नातास्त्रीमंगलेप्सुना' अष्टदलकमलम्। कीदृश्यो' नाव इष्यन्ते, तरीतुं वारि वारिधेः? अशिवध्वनिराख्याति, तिर्यग्भेदं च कीदृश: ? ॥ १५ ॥
पीनकुचकुम्भलुभ्यन्, किमाह भगिनीं स्मरातुरः कौल : ? । हरनिकरपथस्व:-सृष्टिवाचि नर्नगपदं कीदृग् ? ॥ १६ ॥
१. 'कीदृशो' इति वि० ३. 'करै:' इति वि०
११५
'अपराजयः' द्विः समस्तः ।
4
'भवमा स्वसा दिशं स्तनम् ' ( भवमास्वसादि, शस्तनम् ) द्विर्गतजातिः । नाभ्यम्भोजभुवः स्मरस्य च रुचौ विस्तारयेति श्रियः, पत्युः प्रत्युपदेशनं कथमथो पत्नीष्यते कीदृशी ? इत्याख्यत् कमला तथा कलियुगे कीदृक्कुराज्यस्थिति: ? कीदृश्याऽहनि चण्डभास्करकरे नक्षत्रराज्याऽजनि ? ॥ १७ ॥
'विभाः वितानया' गतागतद्विर्गतः (या नता विभौ इ, २. विभाविताऽनया : ३. विभावितानया ४ )
प्रभुमाश्रित्य श्रीदं, किमकुर्वन् के कया समं लक्ष्मि !? कह केरिसया के मरणमुवगया लुद्धयनिरुद्धा ? ॥ १८ ॥ 'समगंसताऽसा मया' द्विर्गतभाषाचित्रकजातिः ।
वसुदेवेन मुररिपुर्यैर्हिंसाहेतुतां श्रियां पृष्ठः । तेणं तेहिं चिय अक्खरेहिं से उत्तरं सिद्धं ॥ १९ ॥ 'तायऽकमऽनयंत रयम्' भाषाचित्रसमवर्णप्रश्नोत्तरम् ।
२. 'कथमहो' इति वि०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org