________________
११४
प्रश्नोतरैकषष्टिशतकाव्यम्
ब्रूतो ब्रह्मस्मरौ के रणशिरसि जिताः? केन जेवाह विद्वानुद्यानं स्यान्न कीदृग्जलधिजलमहो कीदृशं स्यान्न गम्यम्?। को मां वक्त्याह कृष्ण:? क्व सति पटु वचः? स्यादुतः केन वृद्धिस्त्याज्यं कीदृक् तडागं? नतिमति लघुका किं करोत्युत्कटं किम्?॥६॥
'वीराज्ञा विनुदति पापम्' शृंखलाजातिः। दृष्ट्वा राहुमुखग्रस्यमानमिन्दुं किमाह तद्दयिता? । असुमेति पदं कीदृक्कामं लक्ष्मी न बोधयति? ॥७॥
'अवत मसम्' विषमजातिः। कमभिसरति लक्ष्मी:? किं सरागैरजय्यं? सकलमलविमुक्तं कीदृशं ज्ञानमुक्तम्? । सततरतविमर्दै निर्दये बद्धबुद्धिः , किममिलषति कान्ता? किं च चक्रे हनूमान?॥ ८॥
'अक्षरणम्' (अं-अक्षं-अक्षरं-अक्षरणं-अक्षरणम्) चलद्विन्दुजातिः। भूरापृच्छति . किल चक्रवाकमेषोऽपि भूमिमप्राक्षीत्। पीतांशुकं किमकरोत्, कुत्र व नु मादृशां वासः? ॥ ९॥
'कोकनदे' द्विर्गतजातिः। हरिरतिरमा यूयं कान् किं कुरुध्व-मदोऽक्षरं? किमपि वदति भेजे गीतश्रियापि च कीदृशा?। जिनमतजुषां का स्यादस्मिन् कियाच्चिर मंगिनां? गतशुभधियां का स्यात् कुत्राभियोगविधायिनाम्? ॥ १० ॥
___'यानतामस. समतानया, विभुता सदा-दासता भुवि' मन्थानजातिः। प्रतिवादिद्विरदभिदे, गुरुणेह किमक्रियन्त के कस्य?। उरशब्द: कल्याणदबलहिमशृंगान् वदति कीदृक्? ॥ ११ ॥
'आदिश्यन्त रवविशिखा नुः' व्यस्तसमस्तजातिः। हरति क इह कीदृक् कामिनीनां मनांसि? व्यरचि सचिवभावः केन धूमध्वजस्य?। क्षयमुपगमिता रुक् कीदृशे नातुरेण? प्रसरति च विबाधा कीदृशीहार्शसानाम्? ॥ १२ ॥
'ना युवा-वायुना-जायुपा-पायुजा' मन्थानान्तरजातिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org