________________
१३. प्रश्नोतरैकषष्टिशतकाव्यम्
क्रमनखदशकोटीदीप्रदीप्तिप्रतानैदशविधतनुभाजामुज्ज्वलं मोक्षमार्गम् । पृथगिव विदिशन्तं पार्श्वमानम्य सम्यक् , कतिचिदबुधबुद्धयै वच्म्यहं प्रश्नभेदान्॥ १॥ कीदृग्वपुस्तनुभृतामथ शिल्पिशिक्यदेहानुदाहरति का ध्वनिरत्र कीदृक्?। काश्चारुचन् समवसृत्यवनौ भवाम्बुमध्यप्रपातिजनतोद्धृतिरज्जुरूपा:?॥ २॥
'जिनदन्तरुचयः।' सश्रीकं यः कुरुते, स कीदृगित्याह जलचरविशेषः?। अप्सु ब्रुडन् किमिच्छति, कीदृक्वामी च किं वाञ्छेत्? ॥ ३ ॥
'समुद्रतरणम्।' कीदृक् पुष्पमलिव्रजो न भजते? वर्षासु केषां गतिर्न स्यादध्वनि? कं श्रितश्च कुरुते कोकं सशोकं रविः?। लङ्के शस्य किल स्वसारमकरोद्रामानुजः कीदृशीं? केषां वा न मनो मुदे मृगदृशः शृङ्गारलीलास्पृशः? ॥ ४॥
'अपरागमनसां' द्विळस्तसमस्तजातिः। प्रभविष्णुविष्णुजिष्णुनि, युद्धे कर्णस्य कीदृगभिसन्धिः? । नकुलकुलसंकुलभुवि, प्रायः स्यात् कीदृगहिनिवहः? ॥ ५ ॥
'बिलसदनरतः' द्विःसमस्तः।
१. 'प्रदानैः' इति अ०
२. 'सुदिशन्तं' इति अ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org