________________
जिनवल्लभसूरि-ग्रन्थावलि
१११
कान्ते ! कल्पितकान्तमोहनविधावाऽऽनन्दसान्द्रद्रव
द्रागावेगनिमीलिताक्षियुगला वीक्षे न तं यद्यपि। नेत्रानन्दकरं तथापि सखि! मे तच्चुम्बनालिङ्गन
प्राक्संक्रान्त इव स्फुरत्यनुपमः कश्चिद् रसश्चेतसि ॥ ११२ ॥ यत्र स्वेदाम्बुधौते वपुषि दवथुवल्लुप्यते चन्दनश्री
र्यस्मिन् मञ्जीरसिंजा बहुविधमणितैः श्रूयते नोद्धराऽपि। नाऽऽत्मा यत्रान्त्यधारास्थिततुरग इवाऽवैति घातक्षतादी
स्मन्येऽहं भूतसर्वान्यविषयमिव सम्मोहनं मोहनं तत् ॥ ११३ ॥ प्रारब्धेऽधरबिम्बचुम्बनविधौ वक्त्रं हरत्युत्तरं,
कृच्छ्राद् यच्छति किञ्चिदस्फुटपदं दृष्टाप्यधः पश्यति । शय्यायां परिवर्तते विचलते चालिङ्गयमाना मुहु
र्यत्तेनैव मनोमुदं नववधूर्धत्तेऽधिकं कामिनाम्॥ ११४॥ न ताः काश्चिद्वाचः क्वचन न च ताः काश्चन कलाः, स नोपायः प्रायः स्फुरति न तदस्त्यक्षरमपि। यतोऽन्योन्यं यूनां विरह भवभावव्यतिकरं,
परं वक्तुं शक्तः कथमपि कदापि क्वचिदपि ॥ ११५ ॥ पण्यस्त्रीपाण्डुगण्डस्थलपुलककृतो दम्भसम्भोगरङ्ग
___व्यासङ्गश्रान्तकान्तास्तनतटघटितस्वेदबिदून्नुदन्तः। कर्णाटीकर्णकर्णोत्पलदलदलनाः स्पष्टलाटीललाट
व्यालोलाराललीलालकचयचलना वान्त्यवाचीनवाताः॥११६॥ नीरन्ध्रान्ध्रपुरन्ध्रिपक्ष्मललनाः सानङ्गबङ्गाङ्गना
तुङ्गाभोगनितम्बबिम्बघटितश्लक्ष्णाम्बराकर्षिणः। वान्ति क्लान्तिमवन्तिकुन्तलवरस्त्रीणां हरन्तो रतौ,
मन्दान्दोलितसान्द्रचन्दनवनाः स्वैरं वसन्तानिलाः॥ ११७॥ सम्भोगान्तनितान्ततान्तसुदृशां विस्रस्तवस्त्रस्फुट
श्रोणिर्पर्शरसालसा इव मुखैः पीता इवोच्छ्ासिभिः। नाभीकन्दरमूर्छिता इव शनैर्वान्ति प्रभावानिला
स्तुङ्गाभोगघनस्तनस्थलवलद्व्यावृत्तवेगा इव ॥ ११८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org