________________
जिनवल्लभसूरि-ग्रन्थावलि
१०९
सौत्सुक्य बद्धं द्वन्द्व दृष्टदुःखं तशामुक्तान्तकूजम।
चित्तं सङ्केतितरतविधौ भावसम्भोगभङ्ग
व्यक्तातकं च्युतनखरदच्छेदमुक्तान्तकूजम्। शङ्काकूताऽऽकुलतरलदृग्दृष्टदुःखं तथा चाऽ
द्वन्द्वं द्वन्द्वं सुरविलसितं शिश्रिये पिप्रिये च॥ ९८॥ सौत्सुक्यं भुजबन्धबन्धुरमुरो निश्शेषभुग्नं स्तनं,
तामालिङ्गय तथोन्नमय्य वदनं बिम्बाधरं चुम्बतः। हुं हुं मे विधुताग्रपाणि मृदुयत्तन्वी दधेऽद्यापि तत्,
स्पष्टं कुट्टमितं निकुट्टितमिव प्रेक्षे मनःपट्टके ॥ ९९ ॥ उन्नालाम्बुजलोलबालशफरस्फारस्फुरच्छैवल
व्याकीर्णं तव तन्वि! पल्वलतुलामङ्गं बिभर्ति स्फुटम्। लावण्यद्रवपङ्किले किल यदेतन्मध्यभागे गता,
दृष्टिर्मे करिणीव वर्षतरला मनेव निस्पन्दताम्॥ १०॥ शङ्के सुभ्र! सुधारसैर्विरचितं ते कालकूटच्छटा
___गर्भे मौक्तिकदामवन्मरकतश्रीरोचनं लोचनम्। यन्मामन्तरचारिभृङ्गसुभगश्वेताब्जपत्रप्रभा
धिक्षेपीदमनङ्गसङ्गि सपदि प्रीणाति मीनाति च ॥ १०१॥ साकूतोत्कलिकाः सकौतुककणाः प्रेमद्रवार्दास्तव,
क्रीडन्त्यस्तरलाक्षि ! दिक्षु निविडव्रीडा जडा दृष्टयः। चेतश्चञ्चलयन्ति कायलतिकामुत्कम्पयन्ति क्षणात्,
चक्षुः शीतलयन्ति किं तदथवा यूनां न यत् कुर्वते ॥१०२॥ दिग्विस्तारि शिलांशुकान्तिरुचिरप्राञ्चत्कटाक्षच्छटा
च्छायासूत्रितसूत्रतन्तुविसरं तत्तेद्दशोल्लासि च । अन्त:सन्ततकामपावकशिखासन्तापशान्त्यै मना
ग्बाले ! वालय लोचनाञ्चलमपि प्रेमद्रवाट्टै मयि ॥ १०३ ।। त्वयि नियतमिदानी चारुतारुण्यलीलाविजितजगति जातवीडवैलक्षरक्षः। कुसुमधनुरधिज्यं कार्मुकं नैव धत्ते, क इव बलिजितोऽपि ख्यापयेदात्मदाक्ष्यम्॥ १०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org