________________
१०६
शङ्कातङ्कविवर्जितं रतिपतेरावासवेश्माऽसमं, चिन्तातीतविचित्रवागविषयस्पष्टस्मराचार्यकम् ।
सर्वस्याश्च विदग्धहृत्प्रिय चतुःषष्ठे प्रकर्षं गतं,
प्राप्यं पुण्यपरम्परापरिगतैः पण्यङ्गनानां रतम् ॥ ७८ ॥ युग्मम् मुग्धे ! दुग्धैरिवाऽऽशा रचयति तरला ते कटाक्षच्छटाली, दन्तज्योत्स्नापि विश्वं विशदयति वियन् मण्डलं विस्फुरन्ती । उत्फुल्लद्गण्डपाली विपुलपरिलसत् पाण्डिमाडम्बरेण, क्षिसेन्दो कान्तमद्धाऽभिसर सरभसं किं तवेन्दूदयेन ॥ ७९ ॥ संरम्भोद्भ्रमितभ्रुवा रणरणत् काञ्च्या कचाऽऽकर्षणात्, क्षिप्त्वाऽधः प्रियया रहस्यतिदृढं बध्वा च हारस्रजा । कोपाकम्पबलस्खलनूमृदुपदं यातासि तस्या गृहानित्युक्त्वा चरणेन निर्दयमयं कश्चित् कृती ताड्यते ॥ ८० ॥ अयि ! तरुणि मयि भ्रूविभ्रमाद शोभभ्रुकुटिलतलभालभ्राजि कोपक्रमेषु । तव वचनकरोऽपि व्यर्थयन्नो मदर्थं, कुसुमधनुरधिज्यं कार्मुकं नैव धत्ते ॥ ८१ ॥ लब्धव्या मणिमालिकेति पणिते दन्तच्छदादिग्रहे,
कान्ते द्यूतजिते रदैः सपदि तां कण्ठे हठात् कुर्वति । सेर्ष्याऽमर्षससीत्कृतार्द्धरुदिताक्रोशस्मिताङ्कं रतौ,
लोलाक्ष्याः किलकिञ्चितं रतिपतेराहूतिमन्त्रायते ॥ ८२ ॥ गाढान्तर्वासनातोऽजनि सुभग ममाऽपि प्रियाद्वैतमेवं,
तन्मात्रेऽत्र त्रपाऽभूदिति हसितमृदूदीर्यते ते स्वनाम्नः । सान्तः संरुद्धमन्युर्मनसिजविजयोद्घोषणामञ्जुकूजत्-,
कांच्या संयम्य सम्यक् चरणतलहतं मामशोकं चकार ॥ ८३ ॥
Jain Education International
शृङ्गारशतकाव्यम्
For Private & Personal Use Only
www.jainelibrary.org