________________
१०४
शृङ्गारशतकाव्यम्
यत्सत्यं तु सुधामयीह तरुणि त्वं यादृशाऽपि क्षणं, पश्यन्ती विरहाग्निदग्धवपुषां पुष्णासि कामान् बहून्। ६४॥ साकं बाष्पकणाः पतन्ति वलयैः सार्धं शुचा वर्द्धते, सन्तापः सह निद्रया तनुलताऽत्यर्थंगता तानवम्। तस्यास्त्वविरहादहानि दधति श्वासैः समं दीर्घतां, सत्रा निस्त्रप सम्मदेन गलिता लीलाविलासोदयाः॥६५॥
परिहर गृहमेतत् मुञ्च वा गोचरं मे, त्यज नगरमिदं वा गच्छ देशान्तरं वा। अयि! दयित विजाने कौशलं ते यदीतः,
पदमपि चलसि त्वं हृत्कुटीकोटरान् मे ॥ ६६ ॥ मुञ्चत्युच्चकुचप्रकम्पविधुराऽऽहारं च हारं च सा,
धत्ते कण्ठगतानसूंस्त्वदभिधामन्त्रं च बाष्पाकुला। म्लायद्बालमृणालकोमलतनुस्तन्वीति दधे दशां,
त्वं निस्त्रिंश! किमुच्यसे स्मरशिखिज्वालानभिज्ञोऽसि रे!॥ ६७॥ सास्त्रं वामभुजेन तोरणतटीमालम्ब्यमार्गे क्षणो
त्क्षिप्तैकभ्रकपाटपट्टमपरेणोद्वन्तवक्त्रं स्थिताम्। चिन्तोत्तानविषण्णशून्यहृदयां द्रागेष धन्यः प्रिया
मुद्गच्छत् पुलकावलुप्ततनुतां सर्वाङ्गमालिङ्गति ॥ ६८॥ सं..................."वा मृगदृशः..............."दं,
स्नानात्युन्नत...... ............. पालिपुलिनासीनस्त............."
....... वियोगजनवं, प्राप्नोति मुक्तक्रियः॥ ६९ ।। ........."हिमानी परिपतन गंगाम्भोजवित्थायवक्त्रा
"लमन्तःशुक्तमिश्रामुकुलितकमलाक्षी मृगाक्षी निरीक्ष्य। तच्चेतोऽनन्यवृत्त्या....."टुकसुचास्यानिसृष्टार्थदूत्या,
सध्रीच्याऽवाच्यं त्वयि तददययन्नास्मि शक्तोऽपि वक्तुम्॥७० ॥
....."
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org