________________
जिनवल्लभसूरि-ग्रन्थावलि
१०१
इत्युक्त्वा धृतमन्नुतन्तुरचितस्थूलाश्रुमुक्तावलि
विस्रस्तभ्र सबाष्पगद्गदगलं बाला परं रोदिति ॥ ४६ ।। यत्कान्तेऽवनतेप्यहं स्मरगुरुद्दिष्टं सखी प्रार्थितं, - कोपान्नाकरवं तदेतदुदितं पापं स्फुटं यत्नतः। कर्पूरोऽग्निकणायते मृगमदश्रीः कालकूटायते,
शीतांशुर्दहनायते कुवलयस्रक् कालपाशायते ॥ ४७ ॥ स्वच्छोच्छलद्विपुलकान्तिजलान्तराल-रङ्गद्वलित्रयतरङ्गवती विभाति। तन्व्यास्तनु स्मरविलासनदीव यत्र, रोमावली ललति शैवलवल्लरीव ॥४८॥ चञ्चद्भिश्चन्द्ररोचिः शवलितविततध्वान्तलेखायमानै
मुक्तायुक्तात्मवेणीरुचिभिरभिचलत्तारसारैः कटाक्षैः। यदृष्टः कान्तयान्तर्ग्रथित विचिकिलेन्दीवरस्रक्समैस्त
गङ्गासङ्गापुत्री लुलितजलचलद्वीचिभिः स्नापितोऽहम्॥४९॥ भ्रमभ्रमरविभ्रमोद्भटकटाक्षलक्षाङ्किता, दृशामसदृशोत्सवाश्चतुरकुञ्चितभ्रूलताः। स्फुरत्तरुणिमद्रुमोल्लसदनल्पपुष्पश्रियो,
हरन्ति हरिणीदृशां किमपि हन्त ! हेलोदयाः॥५०॥ तामद्याप्यहमर्ककर्कशदशासम्भूतंशोकाष्टदिक्
कान्तामुत्कलकान्तकुन्तलतुले जाते त्रियामामुखे। ध्यानानीतमुखेन्दुनेव दलितस्फीतान्धकारः पुरः,
पश्यामि स्फुटमष्टमीयशशभृद्बिम्बालिकां बालिकाम् ॥ ५१॥ यत्तद् विलोकयतु यातु यथा कथञ्चिद्यत्किञ्चिदाचरतु यत्र यथा तथा साम्। प्रेयान् जनो य इह यस्य स तस्य दृष्टौ, दृष्टो दधाति सहसाऽमृतवृष्टिसृष्टिम्॥ ५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org