________________
१००
शृङ्गारशतकाव्यम्
तिर्यग्वर्तितनर्त्तितालसलसत्तारे चले चाक्षिणी,
लीलाबन्धुरमुद्धरं च गमनं भ्रान्ते स्थिरे च भ्रुवौ। तन्वड्याः स्मितदुग्धदिग्धमुदयद् वैदग्ध्यमुग्धं वचः,
प्रीत्यै कस्य न वाऽभ्रविभ्रममहो स्निग्ध्यं विमोग्ध्यं वयः॥ ४० ।। आबद्धस्तनबिम्बबन्धुरमुरोऽमुष्या मनोजन्मने,
दत्तद्वारसुवर्णपूर्णकलशावासश्रियं पुष्यति। , यूनां विस्मयविस्मृतान्यविषयं यस्मान्मुहुः पश्यतां,
चक्षुर्दीधितितालिका विघटिते वा याति चित्ते रतिः॥ ४१ ॥ सा कुम्भसन्निभकुचा स्फुरदूरुदण्ड-सुण्डातिमन्थरगतिर्मदघूर्णिताक्षी। यन्मानसं रतिमतिस्मृतिपद्मिनीभिः, साकं करेणुरिव सोत्कलिकं ममन्थ ॥४२ ।। चक्षुःक्षिप्तवलक्षपक्ष्मलचलच्चक्षुःकटाक्षच्छटाः,
सा बाला सविलासमस्यति सुधाधारानुकाराः स्म यत्। हुं तत्कामिकुरङ्गबन्धविधये शृङ्गारलीलागुण
प्रेमग्रन्थिघनामनङ्गमृगयुः प्रासीसर वागुराम् ॥ ४३ ।। स्फाराक्ष्युत्क्षिप्तपक्ष्मोद्घटितपुटपिधानोरुशृङ्गारपाथो,
भृङ्गारद्वन्द्वभासा स्नपयदनभितो मां यदक्षिद्वयेन। मुक्ताचूर्णैर्नु चन्द्रद्युतिभिरुत सुधासारधाराभिराहो,
मुग्धा दुग्धाब्धिनीरैस्तदभृतककुभः किं नु कर्पूरपूरैः॥ ४४ ॥ स्निग्धं मुग्धमपाङ्ग सङ्गि मुकुलं चक्षुः किमाकेकरं,
किञ्चोत्क्षिप्तनिकुञ्चितान्तचतुरा भ्रूवल्लिरुल्लासिनी। स्वस्थानस्थमपीदमंशुकमरं किं रच्यतेऽथोल्लस
ल्लीलांदोलितदोर्लतं गतमभूत् कस्मादकस्मात् सखि!॥ ४५ ॥ सा ते चित्तगता स्वभावचपला ब्रूते स्वनामेति त
न्मा गोत्रस्खलनेन ते सुभगभूद्वैलक्षलक्षं मनः।
१. चित्तं, पक्षे सरः ४. चिक्षेप ५. व्याधः
२. हस्तिनीव ६. प्रसारयामास.
३. सोत्कण्ठं ७. गमनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org