________________
शृङ्गारशतकाव्यम्
तत्कालावधि सा मनस्तृणकुटीलग्नस्मराग्निर्निशां,
बाष्पव्याकुलकण्ठनालमनयत् कृत्स्नां रुदत्यैव ताम्॥ २७॥ दासस्तेऽस्मि परिश्रुताश्रुसलिलं सुश्रोणि ! किं रुद्यते,
गोत्राग:कृर्तिजल्पतीति दयिते बाला विहस्यावदत् । नाहं रोदिमि मन्मुखेक्षणरुचे यन्नामगृह्णास्यदः,
सैवं मेऽक्षिगता प्रिया तव शठ! त्वदर्शनात् खिद्यति ॥ २८ ॥ मनसि निहितं ध्यानैकाग्रयं हताः सकलाः क्रियाः, वचसि कृतमक्षुण्णं मौनं तनुस्तनुतां गता। अपि कुचतटी मालामुक्ता वराक्षिनिरञ्जनं',
तदपि समभून्नास्या योगो वियोगविधिः परम् ॥ २९ ॥ सद्य:स्वेदपयःप्लवप्लुतवपुः सम्पृक्तकूर्पासकार,
तत्कालप्रबलोच्छलद्रतिबलैस्तिम्यन्नितम्बाम्बरा । दुर्दृष्टे त्वमदृष्ट एव हि वरं येनेयमस्मत्सखी,
प्राप्ताऽऽकस्मिकसाध्वसाऽऽकुलतनुर्दुस्थामवस्थामिमाम्॥३०॥ उद्भूतविभ्रम[मनोज्ञ] विजृम्भिकाऽपि, लीलानिमीलनयनाप्यविदूरतोऽपि। सा पुण्डरीकवदना मदनावरुग्ण-मस्मन्मनोहरिणमङ्कगतं चकार ॥ ३१॥ आस्यं दास्यदशातिदेशि शशिनः कातर्यचर्याङ्कित
स्फाराऽक्षेक्षणकल्पदत्तहरिणस्त्रीवीक्षणं वीक्षणम्। भ्रूविभ्रान्तिरनङ्गचापलतिकालीलाकृताचार्यका,
किं वा खर्वितसर्वगर्वविभवं नाऽस्या मनोज्ञाकृतेः॥ ३२ ॥ सत्यं सख्यविकल्पदृक्षणिकधीर्नष्टायकः सौगतः,
प्रामाण्येन न यो ब्रवीत्यवितथज्ञाने विकल्पस्मृती। यस्मादस्मि विकल्पतल्पशयितं प्रेयांसमङ्गस्पृशं,
स्मृत्वा केलिकलां च तां रतिफलं विन्दामि निन्दामि च ॥३३॥
१. सपत्नीनामग्रहणापराधिनि २. अत्र वराक्षि इति पदं कर्मधारयसमस्तं बोध्यम् ३. तत्कालप्रस्वेदजलप्रवाहस्नाताङ्गलग्नकञ्चका . ४. गतपुण्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org