________________
जिनवल्लभसूरि-ग्रन्थावलि
अमन्दानन्दं तद्वदनमनिशं वेद्मि मनसा, दृशा पश्याम्याशादश विशदयत्तद्वपुरहम्। सदा तन्निर्वृत्तं जगदखिलमीक्षे च यदतो, वियोगः संयोगाद् वरमिव हि मन्ये मृगदृशः॥ २१ ॥ सखि! गतिरियं किं ते जाता श्रमादिव मन्थरा, मधुमदवती चेयं किं वा स्मिता मुकुला च दृक् । भयमयमिव स्वेदस्तम्भि प्रकम्पि च किं वपु
नयनमधुराऽकस्मात् कस्माद्दशाऽभवदीदृशी ॥ २२ ।। निश्वासा करकेलिपङ्कजदलोल्लासा यदेते चला,
यच्चैष स्फुरति प्रकम्पितजपापुष्पप्रकाशोऽधरः। यच्च स्वेदि ललाटमङ्गमलसं विभ्रान्तमक्षिभ्रुवं,
तन्नूनं सखि ! ते स्मरग्रहमहापस्मारजं वैकृतम् ।। २३ ।। शल्यत्यद्यापि तन्मे मनसि गुरुपुरो यत्तदा पक्ष्मलाक्ष्या,
मां लक्षीकृत्य मुक्तो झगिति निविडितव्रीडमाकेकराक्ष्या। चञ्चत्पञ्चेषुनाराचरुचिरभिवलद् ग्रीवया पक्ष्मलेखा
पुङ्खः कर्णावतंसाम्बुरुहमिलदलिश्रेणिकान्तः कटाक्षः॥ २४॥ कान्तिभ्रमोन्नमितवेल्लितबाहुवल्लि-संदर्शितोन्नतघनस्तनबाहुमूला। यन्मां मदालसमुदैवत साङ्गभङ्ग-मङ्गारवद्दहति तद्धृशमम्बुजाक्षी ॥ २५ ॥ दृश्योल्लासिशर्शप्लुतोद्गतपदं सोल्लेखरेखस्फुटो
द्भाव्यव्याघ्रनखाङ्कमङ्कविकसल्लावण्यवारां पदम्। तनिर्व्यक्तवराहचर्चितदलत्पत्राङ्करं सोष्म ते,
___ पुष्णात्येव घनस्तनस्थलमिदं तृष्णां न मुष्णाति नः॥ २६ ॥ हे सौभाग्यनिकेत ! कोपकणिकाकूतेने बालोऽचल
त्वां धूत्वापि यदैव दैवहतिका मुक्ता त्वयेव क्रुधा।
२. अल्पक्रोधाभिप्रायेण
१. बन्धविशेषः ३. अज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org