________________
शृङ्गारशतकाव्यम्
सव्याजवक्रितमनोहरकण्ठकाण्डं, स्थित्वा सखीजनसमक्षमलक्ष्यवृत्त्या। उल्लासितैकतरलभ्र सरोरुहाक्ष्या, क्षिप्तः सुधाधवलमाविजयी कटाक्षः॥ १४ ॥ कम्रोन्नम्रास्यपद्मा व्यवहितवपुरासन्नरथ्याचरं मां,
द्रष्टं साकूतकौतूहलतरलचलल्लोचनोदञ्चितभूः। भूयो भूयः प्रकम्पाभरणरणझणत्कारिणीयं गवाक्षं,
चक्रे कं कं न राकारजनिकरयुतोन्नालनीलाम्बुजं सा॥ १५ ॥ यन्मिथ्या हसति क्षणं क्षणमथोदोक्षणं रोदिति,
स्वैरं क्रोशति यत् क्षणं प्रलपति व्यर्थं क्षणं गायति। यच्चास्ते क्षणमुत्थिता क्षणमथो शेते क्षणं चास्थिरा,
तद् वातूलतुलां भवानदय हे बालां बलानीतवान् ॥ १६ ॥ पीतं पीतमथो सितं सितमिति प्रागन्ववादीद्वचो,
यो मे शिष्य इवाऽथवा शुक इव प्रेमप्रसन्नः प्रियः। सख्यः, सोऽन्य इव क्षणक्षयितया स्नेहस्य यन्मय्यभू
त्तयुक्तं कतमोऽयमत्र तु विधिः सैवेत्थमस्मीह यत् ॥ १७॥ विनीतः कान्तो मे प्रियसहचरी वक्ति च शठं, भृशं रम्यो मानः स्फुटचटुहठालिङ्गनघनः। निकामं कामोऽपि प्रहरति तदित्थं किमिह मे,
विधेयं चिन्तेयं भ्रमयति मनो मोहयति च॥ १८॥ वाचो वैदग्ध्यदिग्धाः स्मितशुचिवदनं 'साचिसञ्चारिचक्षुः,
सुन्यस्तः केशहस्तोऽलिकमलकचितो बन्धुरो नीविबन्धः । चेतः कान्तैकतानं वपुरतिमधुरं भूलतोल्लासिलास्याः,
तस्या बाल्येऽतियाति स्मरगुरुरचितः कोऽपि कान्तः क्रमोऽयम्॥१९ ।। लीलाविलोलनयनोत्पलमङ्गभङ्ग-संसङ्गसुन्दरमनङ्गतरङ्गिताङ्गम्। मद् वीक्षणे क्षणमभूद्वत चञ्चदुच्च-रोमाञ्चकञ्चुकचितं स्थितमानताड्याः॥ २० ॥
१. तिर्यग्वर्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org