________________
जिनवल्लभसूरि-ग्रन्थावलि
२५
तेषामाशीविषाणामिव सकलजगन्निर्निमित्ताऽहितानां,
कर्णे कर्णेजपानां विषमिव वचनं कः सकर्णः करोति ॥ ६ ॥ कोऽयं दर्पकरूपदर्पदलनः कः पुण्यपण्यापणः, -
कस्त्रैलोक्यमलङ्करोति कतमः सौभाग्यलक्ष्म्यावृतः। सोत्कण्ठं तव कण्ठकाण्डकुहरे कुण्ठः परं पञ्चमो,
मुग्धे! यस्य कृते करे च विलुठत्यापाण्डुगण्डस्थलम्॥७॥ सद्यः स्विद्यति यन्मुखं पुलकि यन्कान्तं कपोलस्थलं,
___यच्च न्यञ्चति चक्षुरर्द्धमुकुलं यत्कम्पसम्पत्परा। स्तम्भारम्भि यदङ्गमङ्गणतटी दृष्टेऽपि कान्ते सखि,
प्रौढ़ालिङ्गनभङ्गिसङ्गिनि न तज्जानामि यद्भावितः॥ ८॥ वैदग्ध्यबन्धुरमनुद्धरमुग्धदुग्ध-स्निग्धच्छटाभिरभिषिञ्चदिवाङ्गमङ्गम्। तत्तद्विलोकितमनाकुलमायताक्ष्याः, शृङ्गारसारसुभगं सततं स्मरामि ॥९॥ - स्मेरस्फारविवृत्ततारनयनं त्रस्यत्कुरङ्गीक्षणा, ...
___मामैक्षिष्ट निविष्टविष्टपशिरःसौभाग्यभाग्यश्रि यत्। यच्चावोचत विस्मयस्मितसुधाधाराम्बुधौताऽधरं,"
___ तत् किं क्वापि ममापि कोपि कथमप्यन्योऽपि विस्मारयेत्॥१०॥ वर्णः कीर्णसुवर्णचूर्णमहिमा देहस्य हास्यावहं,
पूर्णेन्दोरमलास्यमस्यति रतिं चेतो भुवोऽपि स्मितम्। सुभ्रूविभ्रमविभ्रमत्रिजगतस्तस्या रसस्रोतसो,
बालेन्दीवरदामसुन्दरदृशः किं किं न लोकोत्तरम् ॥ ११ ॥ पीनोन्नतस्तनतटे तव भात्यखण्ड-खण्डाभ्रकं विकटकूटमिदं मृगाक्षि!। प्राकारमण्डलमिव त्रिजगजिगीषु-पञ्चेषुणा रचितमुच्चगिरीन्द्रदुर्गे ॥ १२ ॥ मानिन्याः कुटिलोत्कटभ्रु सहसा संदष्टदन्तच्छदा,
स्वेदातङ्कभयेन मोचनकृते हुङ्कारगर्भं मुखम् । कामं केलिकलौ दृढाङ्गघटनानिष्पेषपीडोत्त्रस
त्तिर्यग्मानकृतार्त्तनादवदिव प्रीणाति यूनां मनः॥ १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org