________________
जिनवल्लभसूरि-ग्रन्थावलि
निर्वाहार्थिनमुज्झितं गुणलवैरज्ञातशीलान्वयं, तादृग्वंशजतद्गुणेन गुरुणा स्वार्थाय मुण्डीकृतम् । यद्विख्यातगुणान्वया अपि जना लग्नोग्रगच्छग्रहा, देवेभ्योऽधिकमर्च्चयन्ति महतो मोहस्य तज्जृम्भितम् ॥ १३ ॥ दुष्प्रापा गुरुकर्मसञ्चयवतां सद्धर्म्मबुद्धिर्नृणां, जातायामपि दुर्लभ: शुभगुरुः प्राप्तः स पुण्येन चेत् । कर्त्तुं न स्वहितं तथाप्यलममी गच्छस्थितिव्याहताः, कं hi ब्रूमः कमिहाश्रयेमहि कमाराध्येम किं कुर्महे ? ॥ १४ ॥ क्षुत्क्षामः किल कोऽपि रङ्कशिशुकः प्रव्रज्य चैत्ये क्वचित्, कृत्वा कञ्चन पक्षमक्षतकलि : ' प्राप्तस्तदाचार्यकम् । चित्रं चैत्यगृहे गृहीयति निजे गच्छे कुटुम्बीयति, स्वं शक्रीयति बालिशीयति बुधान् विश्वं वराकीयति ॥ १५ ॥ यैर्जातो न च वर्द्धितो न च न च क्रीतोऽधमर्णो न च, प्राग्दृष्टो न च बान्धवो न च न च प्रेयान्न च प्रीणितः । तैरे वात्यधमाधमै : कृतमुनिव्याजैर्बलाद्वाह्यते, नस्योऽतः पशुवज्जनोयमनिशं नीराजकं हा !! जगत् ॥ १६ ॥ किं दिङ्मोहमिताः किमन्धबधिराः किं योगचूर्णीकृताः, किं दैवोपहताः किमङ्ग ! ठगिता: किं वा ग्रहावेशिताः । कृत्वा मूर्ध्निपदं श्रुतस्य यदमी दृष्टोरुदोषा अपि, व्यावृत्तिं कुपथाज्जडा न दधतेऽसूयन्ति चैतत्कृते ॥ १७ ॥ इष्टावासि तुष्ट - विट-नट-भट- चेटक - पेटकाकुलं, निधुवनविधिनिबद्धदोह दनर नारीनिकर सङ्कुलम् । राग-द्वेष - मत्सरेर्ष्याघनमघपङ्के निमज्जनं, जनयत्येव मूढजनविहितमविधिना जैनमज्जनम् ॥ १८ ॥
१.
'अक्षितकलिः' इति साधुकीर्तिटीकायां ।
२. 'ठकिता' इति साधुकीर्ति - हर्षराजयो : टीकायां ।
Jain Education International
For Private & Personal Use Only
८९
www.jainelibrary.org