________________
सङ्घपट्टकः
षट्कायान् उपमृद्य' निर्दयमृषीनाधाय यत् साधितं, शास्त्रेषु प्रतिषिध्यते यदसकृत् निस्त्रिंशताधायि यत् । गोमांसाधुपमं यदाहुरथ यद् भुक्त्वा यतिर्यात्यधस्तत् को नाम जिघत्सतीह सघृणः सङ्घादिभक्तं विदन्॥६॥ गायद्गन्धर्वनृत्यत्पणरमणिरणद्वेणुगुञ्जन्मृदङ्गप्रेङ्घत्पुष्पस्रगुद्यन्मृगमदलसदुल्लोचचञ्चज्जनौघे । देवद्रव्योपभोगध्रुवमठपतिताशातनाभ्यस्त्रसन्तः, सन्तः सद्भक्तियोग्ये न खलु जिनगृहेऽर्हन्मतज्ञा वसन्ति ॥७॥ साक्षाजिनैर्गणधरैश्च निषेवितोक्ता, निस्सङ्गिताग्रिमपदं मुनिपुङ्गवानाम्। शय्यातरोक्तिमनगारपदं च जानन्, विद्वेष्टिक: परगृहे वसतिं सकर्णः॥८॥ चित्रोत्सर्गापवादे यदिह शिवपुरीदूतभूते निशीथे, प्रागुक्ता भूरिभेदा गृहिगृहवसती: कारणेऽपोद्य पश्चात् । स्त्रीसंसक्त्यादियुक्तेऽप्यभिहितयतनाकारिणां संयतानां, सर्वत्रागारिधाम्नि न्ययमि न तु मतः क्वापि चैत्ये निवासः॥९॥ प्रव्रज्याप्रतिपन्थिनं ननु धनस्वीकारमाहुर्जिनाः, सर्वारम्भिपरिग्रहं त्वतिमहासावद्यमाचक्षते । चैत्यस्वीकरणे तु गर्हिततमं स्यान्माठपत्यं यतेरित्येवं व्रतवैरिणीति ममता युक्ता न मुक्त्यर्थिनाम्॥ १० ॥ भवति नियतमत्रासंयमः स्याद्विभूषा, नृपतिककुदमेतल्लेकहासश्च भिक्षोः। स्फुटतर इह सङ्गः सातशीलत्वमुच्चै-रिति खलु न मुमुक्षोः सङ्गतं गब्दिकादि ॥११॥ गृही नियतगच्छ भाग् जिनगृहे ऽधिकारो यते:, प्रदेयमशनादि साधुषु यथा तथाऽऽरम्भिभिः। व्रतादिविधिवारणं सुविहितान्तिके ऽगारिणां, गतानुगतिकैरदः कथमसंस्तुतं प्रस्तुतम् ॥ १२ ॥
१. 'उपमध्' इति लक्ष्मीसेन-साधुकीर्तिटीकायां अप्रतावपि । २. 'अपोह्य' इति लक्ष्मीसेनटीकायां।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org