________________
११. सङ्घपट्टकः
वह्निज्वालावलीढं कुपथमथनधीर्मातुरस्तोकलोकस्याग्रे सन्दर्घ्य नागं कमठमुनितपः स्पष्टयन् दुष्टमुच्चैः। यः कारुण्यामृताब्धिर्विधुरमपि किल स्वस्य सद्यः प्रपद्य, प्राज्ञैः कार्यं कुमार्गस्खलनमिति जगादेव देवं स्तुमस्तम्॥१॥ कल्याणाभिनिवेशवानिति गुणग्राहीति मिथ्यापथप्रत्यर्थीति विनीत इत्यशठ इत्यौचित्यकारीति च। दाक्षिण्यीति दमीति नीतिभृदिति स्थै-ति धैर्सति सद्धर्मार्थीति विवेकवानिति सुधीरित्युच्यसे त्वं मया ॥२॥
इह किल कलिकालव्यालवक्त्रान्तरालस्थितिजुषि गततत्त्वप्रीतिनीतिप्रचारे । प्रसरदनवबोधप्रस्फुरत्कापथौघ
स्थगितसुगतिसर्गे' सम्प्रति प्राणिवर्गे ॥ ३॥ प्रोत्सर्पद्भस्मराशिग्रहसखदशमाश्चर्यसाम्राज्यपुष्यन्, मिथ्यात्वध्वान्तरुद्धे जगति विरलतां याति जैनेन्द्रमार्गे । संक्लिष्टद्विष्टमूढप्रखलजडजनाम्नायरक्तैर्जिनौक्तिप्रत्यर्थी साधुवेषैर्विषयिभिरभितः सोयमप्रार्थि पन्थाः॥४॥ यत्रौद्देशिकभोजनं जिनगृहे वासो वसत्यक्षमा, स्वीकारोर्थगृहस्थचैत्यसदनेष्वप्रेक्षिताद्यासनम् । सावधाचरितादरः श्रुतपथावज्ञा गुणिद्वेषधीः,
धर्मः कर्महरोऽत्र चेत्पथि भवेन् मेरुस्तदाब्धौ तरेत् ॥ ५॥ १. 'सुगतिमार्गे' इति साधुकीर्तिप्रणीतटीकासम्मतपाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org