________________
जिनवल्लभसूरि-ग्रन्थावलि
संसारावर्तगर्त्तव्यतिकरजनका देहिनां यस्य नैते,
- दोषा अष्टदशाऽऽप्तः स इह तदुदिते वास्तु शङ्कावकाशः॥ ३०॥ विद्वत्प्रेयसि सद्गरीयसि परानन्दाश्रयस्थेयसि,
स्फातश्रेयसि नाशितैनसि सदा सम्यग्गुणज्यायसि। सज्ज्ञानौकसि धर्मवेधसि हुताविद्यावितानैधसि, कोऽनन्तोजसि तारतेजसि जिने सन्देग्धि वृन्दीयसि॥ ३१ ॥
[श्रुतज्ञीप्सा-प्रक्रमः] उद्यद्दारिद्र्यरुंद्रद्रुमशित-परशुर्दुर्गदुर्गत्युदार
द्वारस्फारापिधानं विषयविषधरग्रासगृध्यत्खगेन्द्रः । क्रुद्ध्यदुर्बोधयोधप्रतिभटपटलीमोहरोहत्प्ररोह
प्रेङ्घत्तीक्ष्णक्षुरप्रः प्रमदमदकरिक्रूरकुप्यन्मृगारिः॥ ३२॥ सर्पत्कन्दर्पपांशुप्रकरखरमरुत्त्वङ्गदुत्तुङ्गदम्भ
क्ष्माभृद्दम्भोलिरुच्चैरनुपशमदवोद्दाववर्षाम्बुवाहः। मिथ्यात्वापथ्यतथ्यस्फुरदमृतरसः प्रोल्लसल्लोभवल्लि
च्छेदच्छेकासिपत्रं श्रुतमिह तदिति ज्ञाप्यमध्याप्यमाप्य॥ ३३॥
1 [धनदित्सा-प्रक्रमः] तेने तेन सुधांशुधामधवलं विश्वक् स्वकीयं यशो,
दौर्भाग्यद्रुरभाजि तेन ममृदे दारिद्र्यमुद्रा द्रुतम्। चक्रे केशवशक्रिचक्रिकमला तूर्णं स्वहस्तोदरे,
पात्रत्राकृतमत्र येन विधिना स्वं स्वं नयोपार्जितम् ॥ ३४॥ प्रोल्लेसे गुणवल्लिभिः प्रननृते कीर्त्या त्रिलोकाङ्गणे,
सौख्यैरुच्चकृषे श्रिया प्रववृधे बुद्ध्या जजृम्भे भृशम्। स्वर्लक्ष्म्या ददृशे सतर्षमभितो वीक्षाम्बभूवे शिव
प्रेयस्या विधिदानदातुरसकृत् कैर्वान लिल्ये? शुभैः॥ ३५ ॥
१. 'शत' अ०।
२. 'श्वगेन्द्रः' मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org