________________
धर्मशिक्षाप्रकरणम्
कान्ता कान्तापि तापं विरहदहनजं हन्त !! चित्ते विधत्ते,
क्रीडा व्रीडा मुनीनां मनसि मनसिजोद्दामलीलापि हीला। गात्रं पात्रं विचित्रप्रकृतिकृतसमायोगरोगव्रजानां, सोऽहं मोहं निहन्तुं तदपि कथमपि प्रेमरक्तो न शक्तः॥ २५ ॥
[सुखहति-प्रक्रमः] अर्थे निःसीम्नि पाथ:प्लवजवजयिनि प्रेम्णि कान्ताकटाक्ष
प्रक्षेपस्थेम्नि धाम्नि क्षयपवनचले स्थानि विद्युद्विलोले। जीवातौ वातवेगाहतकमलदलप्रान्तलग्नोदबिन्दु
व्यालोले देहभाजामिह भवविपिने सौख्यवाञ्छा वृथैव ॥ २६ ॥ उद्धावत्क्रोधगृधेऽधिकपरुषरवोत्तालतृष्णाशृगाली
शालिन्युद्यन्मनोभूललितकिलकिला-रावरागोग्रभूते। ईर्ष्याऽमर्षादिदंष्ट्रोत्कटकलहमुखद्वेषवेतालरौद्रे, हा .!! संसारश्मसाने भृशभयजनने न्यूषुषां क्वाऽस्तु भद्रम्॥ २७ ॥
[नारी-प्रक्रमः] चक्षुर्दिक्षु क्षिपन्ती क्षपयति झगिति प्रेक्षकाक्षीणि साक्षा
ल्लीलालोलालसाङ्गी जगति वितनुतेऽनङ्गसङ्गाङ्गभङ्गान् । खेदस्वेदप्रभेदान् प्रथयति दवथुस्तम्भसंरम्भगर्भान्,
बाला व्यालावलीव भ्रमयति भुवनं चेतसा चिन्तितापि॥ २८॥ कालुष्यं कचसञ्चयाच्चपलता लीलाचलल्लोचनाद्, ।
बिम्बोष्ठाद् गुरुरागिता कुटिलितभ्रूवंक्रतो वक्रता। नाभीतोऽपि च नीचता कुचतटात् काठिन्यमन्वर्थतो, वामानां बत तुच्छता परिचयालग्नावलग्ना ध्रुवम् ॥ २९॥
[आप्ते अभ्रान्ति-प्रक्रमः] रागद्वेषप्रमादाऽरतिरतिभयशुग्जन्मचिन्ताजुगुप्सा
मिथ्यात्वाज्ञानहास्याविरतिमदननिद्राविषादान्तरायाः।
१. 'कलिकला' अ०।
२. 'चक्र' अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org