________________
धर्मशिक्षाप्रकरणम्
मुक्तौ गन्तरि मोहहन्तरि सदा शास्त्रस्थितौ रन्तरि,
ध्यानध्यातरि धर्मधातरि वरव्याख्यातरि त्रातरि। विद्वद्भर्तरि शीलधर्तरि तम:स्तोमं तिरस्कर्तरि, द्वेषच्छेत्तरि रागभेत्तरि गुरौ भक्ताः स्थ वाग्वेत्तरि ।। १५ ।।
[भवाद् भीति-प्रक्रमः] प्रोत्सर्पद्दर्पसर्पन्मृतिजननजराराक्षसे नोकषाय
क्रूरोरुश्वापदौघे विषमतमकषायेद्धदावाग्निदुर्गे। मोहान्धा भोगतृष्णाऽऽतुरतरलदृशो भूरि बम्भ्रम्यमाणा
स्त्राणाय प्राणभाजो भववनगहने क्लेशमेव श्रयन्ते ॥ १६ ॥ सुखी दुःखी रङ्को नृपतिरथ नि:स्वो धनपतिः,
प्रभुर्दासः शत्रुः प्रियसुहृदबुद्धिर्विशदधीः। भ्रमत्यभ्यावृत्त्या चतसृषु गतिष्वेवमसुमान्, ह हा !! संसारेस्मिन् नट इव महामोहनिहतः॥ १७॥
[आत्मनीति-प्रक्रमः] सख्यं साप्तपदीनमुत्तमगुणाभ्यासः परोपक्रिया,
सत्कारो गुरुदेवताऽतिथियतिष्वायत्यनुप्रेक्षणम्। स्वश्लाघापरिवर्जनं जनमन:प्रेयस्त्वमक्षुद्रता,
सप्रेम प्रथमाभिभाषणमिति प्रायेण नीतिः सताम् ॥ १८॥ तथ्यापथ्यायथार्थस्फुटमितमधुरोदारसारोच्यते वाक्,
चेतश्च क्षोभलोभस्मयभयमदनद्रोहमोहप्रमुक्तम्। कार्यं देहं च गेहं व्रतनियमशमौचित्यगाम्भीर्यधैर्य
स्थैर्यौदार्यार्यचर्याविनयनयदया दाक्ष्यदाक्षिण्यलक्ष्म्या ॥ १९॥
१. 'मेवाश्रयन्ते' अ०म०।
२. 'लक्ष्म्याः ' अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org