________________
जिनवल्लभसूरि-ग्रन्थावलि
[ अर्थे विरक्ति-प्रक्रमः ]
त्वग्भेदच्छेदखेदव्यसनपरिभवाप्रीतिभीर्ति-प्रमीति
क्लेशाविश्वासहेतुं प्रशमदमदयावल्लरी धूमकेतुम् । अर्थं निःशेषदोषाङ्करभरजननप्रावृषेण्याम्बु धृत्वा,
लूत्वा लोभप्ररोहं सुगतिपथरथं धत्त सन्तोषपोषम् ॥ १० ॥ निद्रामुद्रां विनैव स्फुटमपरमचैतन्यबीजं जनानां,
लक्ष्मीरक्ष्णोऽन्धभावः प्रकटमपटलः सन्निपातोऽत्रिदोषः । किञ्च क्षीराब्धिवासिन्यभजदियमपां सर्पणान्नीचगत्वं,
कल्लोलेभ्यश्चलत्वं स्मृतिमतिहरणं कालकूटच्छटाभ्यः ॥ ११ ॥ [ तत्त्वे प्रीति प्रक्रमः ] जीवा भूरिभिदा अजीवविधयः पञ्चैव पुण्यास्रवौ,
भिन्नौ षड्गुणसप्तधा प्रकृतयः पापे द्व्यशीतिः स्मृताः । भेदान् संवरबन्धयोः पृथगथाऽऽहुः सप्तपञ्चाशतं,
मोक्षो देशविनिर्जरेति च नव श्रद्धत्त तत्त्वानि भोः ॥ १२ ॥ सर्वज्ञोक्तमिति प्रमाघटितमित्यक्षोभ्यमन्यैरिति,
न्यायस्थानमिति स्फुटक्रममिति स्याद्वादधीभागिति । युक्त्या युक्तमिति प्रतीतिपदमित्यक्षुण्ण - लक्ष्मेति सत्, सप्त द्वे नव चेत्यवेत्त बहुधा तत्त्वं विवक्षावशात् ॥ १३ ॥ [ गुरुषु प्रतीति- प्रकमः ]
सम्यग्ज्ञानगरीयसां सुवचसां चारित्रवृन्दीयसां,
तर्कन्यायपटीयसां शुचिगुणप्राग्भारबृंहीयसाम् ।
विद्यामन्त्रमहीयसां सुमनसां भव्यव्रजप्रेयसां,
८१
धत्तोच्चैस्तपसां विकाशियशसां सम्यग्गुरूणां गिरः ॥ १४॥
१. 'नीतिप्र' अ० । ३. 'किञ्चित्' अ० ।
Jain Education International
२. 'लक्ष्मी तृष्णौघभावः' अ० ।
४. ' क्षोभ्यं' अ० ।
For Private & Personal Use Only
www.jainelibrary.org