________________
.. धर्मशिक्षाप्रकरणम्
तद्गेहे प्रस्तुतस्तन्यभिलषति मुदा कामधेनुः प्रवेष्टं,
चिन्तारनं तदीयं श्रयति करमभिप्रैति तं कल्पशाखी। स्व:श्रीस्तत्सङ्गमाय स्पृहयति यतते कीर्तिकान्ता तमातुं, तं क्षिप्रं मोक्षलक्ष्मीरभिसरति रतिर्यस्य चैत्यार्चनादौ ॥ ५ ॥
[तपसि शक्ति-प्रक्रमः] चक्रे तीर्थकरैः स्वयं निजगदे तैरेव तीर्थेश्वर
श्रीहेतुर्भवहारि दारितरुजं सन्निर्जराकारणम्। सद्यो विघ्रहरं हृषीकदमनं माङ्गल्यमिष्टार्थकृद्,
देवाकर्षणकारि दुष्टदलनं त्रैलोक्यलक्ष्मीप्रदम्॥ ६॥ इत्यादिप्रथितप्रभावमवनीविख्यातसङ्ख्याविदां,
मुख्यैः ख्यापितमाशु शाश्वतसुखश्रीक्लृप्तपाणिग्रहम् । आशंसादिविमुक्तमुक्तविधिना श्रद्धाविशुद्धाशयैः, शक्तिव्यक्तिसुभक्तिरक्तिभिरभिध्येयं विधेयं तपः॥ ७॥
युग्मम् [गुणिषु रक्तिप्रकमः] ज्ञानादित्रयवाञ्जनो गुणिजनस्तत्सङ्गमात्सम्भवेत्,
स्नेहस्तेषु स तत्त्वतो गुणिगुणैकात्म्याद् गुणेष्वेव यत्। तस्मात्सर्वगसद्गुणानुमननं तस्माच्च सद्दर्शनाद्,'
यस्मात्सर्वशुभं गुणिव्यतिकरः कार्यः सदायैस्ततः॥ ८॥ स स्नातश्चन्द्रिकाभिः स च किल मृगतृष्णाजलैरेव तृप्तः,
खाजैर्मालां स धत्ते शिरसि से शशशृङ्गीयचापं बिभर्ति । मथ्नात्येष स्थवीय:स्थलतलसिकतास्तैलहेतोर्य उज्झन्,
सङ्गं ज्ञानक्रियावद्गुणिभिरपि परं धर्ममिच्छेच्छिवाय ॥ ९ ॥
२. 'तस्मात्' अ०।
१. 'सद्दर्शनं' अ०मु०। ३. 'शशकणं' अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org