________________
जिनवल्लभसूरि-ग्रन्थावलि
मुयह निहयसोहं सव्वहा कोहलोहं, निहणह मयमायं दिन्नसंसारपायं । सरह सरहसं मो ! सव्वसत्तेसु मित्तिं, कुणह जिणगुरूणं पायपूयापसत्तिं ॥ ४ ॥ पयडह बहुदुक्खत्तेसु सत्तेसु दूरं, परमकरुणभावं दव्वओ भावओ य । भयह गुणिसु रागं सव्वकल्लाणवल्ली - पसरसरसनीरासारमच्वंतसारं ॥ ५॥ गरिहह कयणेगाणत्थसत्थं समत्था - सुहसयजणचारी रायमग्गं व दुग्गं । जणियविसयगिद्धिं पावमेत्तेहि सद्धिं, जइ महह महंति सव्वसंपत्तिसिद्धिं ॥ ६॥ किमिह सुबहुवायावित्थरेणं भवाउ, जइ कहमवि चित्तं तुम्ह दूरं विरतं । जय कुमुकंतिं वित्थरन्तिं च कित्तिं, अभिलसह बुहाणच्छेरयं संजणिन्ति ॥ ७ ॥ ता दूरं मुक्कसंकाविरइकयमणा चत्तमिच्छत्तदोसा,
साहूणं पायसेवा जिणमयसवणच्चिंतणक्खित्तचित्ता । कालं बोलेह निच्चं पुणरवि दुलहा धम्मसामग्गि एसा, भुज्जो पाविज्ज जीवा कहमवि न इमं नज्जए जेण सम्मं ॥ ८॥
इति एकादशकुलकम्
१२. द्वादशं कुलकम्
कालस्स
अहकिलट्ठत्तणेण अइसेसपुरिसविरहेण । पायमजुग्गत्तणणं गुरुकम्मत्तेण य जीयाणं ॥ १ ॥ किर मुणियजिणमया वि हु, अंगीकयसरिसधम्ममग्गा वि । पायमइकिलिठ्ठा, धम्मत्थी वित्थ दीसंति ॥ २ ॥ ते किंचि कहिंचि कसाय - विसलवं धरिय नियमणे मूढं । दरिसंति तव्वियारे, अप्परिणयसमयअमयरसा ॥ ३ ॥ केइ अपुट्ठा पुट्ठा, पुरओ तव्विहजणस्स पयडिंति । अन्नपसंगेणं परपरिभवमत्तउक्करिसं ॥ ४ ॥
चिय,
Jain Education International
७७
For Private & Personal Use Only
www.jainelibrary.org