________________
द्वादशकुलकानि
कालाइदोसवसओ घणकम्मकिट्ठ-चिट्ठत्तणेण य जणा बहुसंकिलेसा। तो लिंगिणो य गिहिणो य दढं विमूढा, किं किं न जं अणुचियं चिरमायरंति ॥७॥ नट्ठा य ते सयमसंगकुहेउजुत्ती, अन्नेसि नासणकए बहुहा वयंति। पायं जणा सयमइ अभाविभद्दा, तं चेव तत्तमिव लिंति चइंति मग्गं ॥ ८ ॥ मिच्छत्तछन्नपडिकप्पियजुत्तिहीण-नाणाकुसत्थमयमूढकुतित्थियाणं। दुव्वासणाविनडिया पडिया वसे ही, जीवा कयाइ न भवंति भवंतगामी॥९॥ ता भूरिकुग्गह-कुतित्थि-कुदेसणाउ, सुच्चा वि निच्चमचला जिणधम्ममग्गे। भो ! लग्गहुज्झियकुधीभयसंकलज्जा, एवं च होहिह सुधम्मऽहिगारिणु त्ति ॥ १० ॥ भूयोभिः सुकृतैः कथञ्चन जनैः कल्पद्रुरासाद्यते,
सम्प्राप्तोऽभिमतं प्रयच्छति सकः संकल्पमात्रादपि। सोऽप्यस्माभिरलाभ्यभाजि च चिरं दध्ये विधायाञ्जलिं, घोरे व्यक्तमयुक्तमित्यपि वृथाऽभूदित्यचिन्त्यो विधिः॥ ११ ॥
इति दशमकुलकम्
११. एकादशं कुलकम्
इह हि खलु दुरंते चाउरते भवम्मि, परिभमणमणंताणंतकालं करित्ता। कह कहवि तसत्तं तत्थवी माणुसत्तं, बहुसुकयवसेणं पाणिणो पाउणंति ॥ १ ॥ तमवि सुकुलजाईरूवनीरोगदीहा-उयमइगुणवंतं सव्वहा पत्तपुव्वं । चिरसुचरियभावा भाविभद्दाणमंते, हवइ तदिह लद्धे सव्वहा उज्जमेह ॥ २॥ परिहरह पमायं दिन्नदीहावसायं, मुयह कुगइमूलं धम्मसंदेहजालं। चयह कुगुरुसंगंरे सव्वकल्लाणभंगं, सुणह जिणवरुत्तं सुद्धसिद्धंततत्तं ॥ ३ ॥
२. "विधेयाञ्जलिं' इति अ० ।
१. 'वि' इति अ०। ३. 'कुमइसंग' इति अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org